SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥१०८॥ ललितवि० केचित्पुंलिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धा इति । आह - तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- “ सवत्थोवा तित्थयरिसिद्धा, तित्थगरितित्थे णो 9 तित्थगरसिद्धा असंखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा" इति न नपुंसकलिङ्गसिद्धाः, प्रत्येकबुद्धास्तु पुल्लिङ्गा एव, स्वलिङ्गसिद्धा द्रव्यलिङ्ग प्रति रजोहरणगोच्छेधा2 रिणः, अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, “एगसिद्धा” | इति एकस्मिन् समये एक एव सिद्ध:, “अणेगसिद्धा" इति एकस्मिन् समये यावदष्टशतं सिद्धं, यत उक्तम्- “बत्तीसा अडयाला सट्ठी बावतरी य बोद्धवा । चुलसीई छण्णउई दुरहिय अत्तरसयं च ॥ १ ॥" अत्राह चोदकः - ननु सर्व एवैते भेदास्तीर्थसिद्धअतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहितीर्थसिद्धा एव तीर्थकर सिद्धाः, अतीर्थकर सिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं | शेषेष्वपि भावनीयमित्यतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदा १० लिङ्गे सिद्धाः प्र० २ ० गोच्छगधा० प्र० Jain Education 000000 For Private & Personal Use Only 390090099990099999900900 पं० युता ॥१०८॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy