________________
ललितवि०
0000000000000000
णक्षत्रियविशुगलक्षणास्तेषां विलोपः-प्रतिनियतस्वाचारपरिहारेण परवर्णाचारकरणम् ,आदिग्रहणात् स्वाचारपराचारानुवृ. || पं० युता. त्तिरूपसंस्कारः “असङ्गतम्" अयुक्तं "नीत्या" न्यायेन, तामेवाह-ब्रह्मणि-परमपुरुषलक्षणे वर्णाभावात्-ब्राह्मणादिवर्णवि|| भागाभावात् , मा भूद्ब्रह्मणि वर्णविभागः तदंशेष्वात्मसु भविष्यतीत्याशङ्कयाह-"क्षेत्रविदां द्वैतभावाच्च" क्षेत्रविदोऽपि | मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः अतस्तेष्वपि न वर्णविभागोऽतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति | ॥५॥"इत्यादि" एवमन्यदपि वचनं गृह्यते, "एतदपि' अनन्तरोक्तं, किं पुनः परम्परोक्तं प्राच्यमित्यपिशब्दार्थः, "प्रति| क्षिप्तं" निराकृतं, कुत इत्याह-“श्रद्धामात्रगम्यत्वाद् रुचिमात्रविषयत्वात् , ननु वचनादित्युक्तं तत्कथमित्युच्यत इत्याह___ दृष्टेष्टाविरुद्धस्य वचनस्य वचनत्वाद् , अन्यथा ततः प्रवृत्त्यसिद्धेः, वचनानां बहुत्वात् मिथो विरुद्वोपपत्तेः, विशेषस्य दुर्लक्षत्वात् , एकप्रवृत्तेरपरवाधितत्वात् , तत्त्यागादितरप्रवृत्तौ यदृच्छा, वचन-2 स्याप्रयोजकत्वात् __ "दृष्टेत्यादि,” “दृष्टेष्टाविरुद्धस्य" दृष्टम्-अशेषप्रमाणोपलब्धमिष्ट-वचनोक्तमेव तयोरविरोधेनाविरुद्धस्य वचनस्य || | "वचनत्वाद्” आगमत्वात् , कुत इत्याह-"अन्यथा" उक्तलक्षणविरहे "ततो" वचनात् "प्रवृत्त्यसिद्धेः” हेयोपादेययो-II॥ ६७ ॥ होनोपादानासिद्धेः, कुत इत्याह-"वचनानां" शिवसुगतसुरगुरुप्रभृतिप्रणीतानां "बहुत्वाद" व्यक्तिभेदेनैव, ततः किमि
१ प्रोच्य० प्र० । २ नास्तीदम् प्र० ।
909090030OGG@GG066000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org