SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ललितवि० "न्यायतन्त्रसिद्धाः" इति न्यायो-युक्तिः स एव तन्त्रम्-आगमस्तेन सिद्धाः-प्रतिष्ठिताः, सूत्रतःसमये क्वचिदपि तदश्रव Oणात्, वक्ष्यति च-"आगमश्चोपपत्तिश्चेत्यादि कर्तुमित्यादिश्लोकनवक' अथास्य व्याख्या-कर्तुमिच्छोः कस्यचिन्निव्याज॥१३॥ मेव तथाविधकर्मक्षयोपशमभावेन, अयमेव विशिष्यते-"श्रुतार्थस्य" श्रुतागमस्यार्थशब्द आगमवचनः, अर्यतेऽनेन तत्त्वमितिकृत्वा, अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्याद् ,अत आह-"ज्ञानिनोऽपि" अवगतानुष्ठेयतत्त्वस्यापीति योऽर्थः, एवंभूतस्यापि सतः किमित्याह-"प्रमादतः” प्रमादेन-विकथादिना"विकलः" असम्पूर्णः, कालादिवैकल्यमाश्रित्य 'धर्मयोगो' धर्मव्यापारो 'य' इति वन्दनादिविषयः,स इच्छायोग उच्यते, इच्छाप्रधानत्वं चास्य तथाकालादावकरणादिति। __शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥२॥ | शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥३॥ ___ शास्त्रयोगस्वरूपाभिधित्सयाऽऽह-"शास्त्रयोगस्त्विति" शास्त्रप्रधानो योगः शास्त्रयोगः, प्रक्रमादेतद्विषयव्यापार एव, स पुनरिह-योगतन्त्रे ज्ञेयः, कस्य कीदृगित्याह-"यथाशक्ति" शक्त्यनुरूपं "अप्रमादिनो" विकथादिप्रमादरहितस्य, अयमेव विशिष्यते-"श्राद्धस्य" तथाविधमोहापगमात् स्वसम्प्रत्ययात्मिकादिश्रद्धावतः "तीव्रबोधेन" हेतुभूतेन “वचसा" आग| मेनाविकल:-अखण्डः, तथा-कालादिवैकल्याबाधया, न ह्यपटवोऽतिचारदोषज्ञा इति कालादिवैकल्येनावाधायां तीव्रबोधो 10 हेतुतयोपन्यस्तः॥२॥ अथ सामर्थ्ययोगलक्षणमाह-"शास्त्रसंदर्शितोपायः" सामान्येन शास्त्राभिहितोपायः, सामा १ श्रुतागमोक्तभावस्येत्यर्थः प्र० २ खयं 0000000000000000000 ॥ १३॥ Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy