________________
तह पाया, नमोऽत्थु देवाहिदेवाणं ॥ १॥” बहुवचन तु अद्वैतव्यवच्छेदेना बहुत्वख्यापनार्थ, विषयका बहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च, इत्येतच्चरमालापके 'नमो जिणाणं जियभयाणमित्यत्र | सप्रतिपक्षं भावार्थमधिकृत्य दर्शयिष्यामः, अन्ये वाहुः-'नमोऽस्त्वहद्भयः' इत्यनेन प्रार्थनावचसा तत्त्वतो लोकोत्तरयानवतां तत्साधनं प्रथममिच्छायोगमाह, ततः शास्त्रसामर्थ्ययोगभावात् , सामर्थ्ययो- || गश्चानन्तर्येण महाफलहेतुरिति योगाचार्याः । अथ क एते इच्छायोगादयः?, उच्यते
"पूजार्थ चेत्यादि" प्रतिपत्तिरपि द्रव्यभावसङ्कोच एवेति भावः,"अद्वैतव्यवच्छेदेनेति" द्वौ प्रकारावितं द्वीतं तस्य भावो दैतं तद्विपर्ययेणाद्वैतम्-एकप्रकारत्वं, तदाहुरेके-"एक एव हि भूतात्मा, देहे देहे प्रतिष्ठितः । एकधा बहुधा चापि, दृश्यते जलचन्द्रवत् ॥१॥" ज्ञानशब्दाद्यद्वैतबहुत्वेऽप्यात्माद्वैतमेवेह व्यवच्छेद्यं, अर्हद्वहुत्वेन तस्यैव व्यवच्छेद्यत्वोप-| पत्तेः, “फलातिशयज्ञापनार्थ चेति” फलातिशयो-भावनोत्कर्ष इति॥ ___ अमी खल्लु न्यायतन्त्रसिद्धा इच्छादिप्रधानाः क्रियया विकलाविकलाधिकास्तत्वधर्मव्यापाराः, उक्तं च-“कर्तुमिच्छोः श्रुतार्थस्य,ज्ञानिनोऽपि प्रमादतः। विकलो धर्मयोगो यः,सइच्छायोग इष्यते॥१॥
१ एतत्. २ उच्यते.
0000000000000
ल.
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org