SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ BOTH नम इति. ॐॐॐॐ ललितवि० | "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं" प्रतिपत्तिश्च वीतरागे, पूजार्थं च पं० युता. ॥१२॥ "असदभिधानमिति” असतोऽयुज्यमानस्याभिधानं-भणनमिति, 'तद्भावेनेत्यादि' तद्भावन-भावनमस्कारभावेन, तद्भवनायोगादू-आशंसनीयभावनमस्कारभवनायोगादू, अनागतस्येष्टार्थस्य लाभेनाविष्करणमाशीः, सा च प्रार्थनेति 'भावनमस्कारस्यापीति' किं पुनर्नामादिनमस्कारस्येत्यपिशब्दार्थः, "तत्साधनत्वेनोपपत्तेरिति” तस्योत्कर्षानन्यरूपस्य नमस्कारस्य प्रार्थनया साधनभावस्य घटनात् । “न चैवं पठतीति" एवमिति प्रार्थनं, नमस्तीर्थायेति निराशंसमेव तेन पठनात् | "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानामित्यादि" तत्रामिषशब्देन मांसभोग्यवस्तुरुचिरवर्णादिलाभसञ्चयलाभरुचिररूपादिशब्द नृत्यादिकामगुणभोजनादयोऽर्था यथासम्भवं प्रकृतभावे योज्याः, देशविरतौ चतुर्विधाऽपि सरागसर्वविरतौ तु स्तोत्रप्रकतिपत्ती द्वे पूजे समुचिते, भवतु नामैवं यथोत्तरं पूजानां प्राधान्यं, तथापि वीतरागे का सम्भवतीत्याह-'प्रतिपत्तिश्चक वीतरागे इति' प्रतिपत्तिः अविकलाप्तोपदेशपालना 'चः' समुच्चये वीतरागे-उपशान्तमोहादौ पूजाकारके । यदि नामैवं पूजाक्रमो वीतरागे च तत्सम्भवस्तथापि नमस्कारविचारे तदुपन्यासोऽयुक्त इत्याहA 'पूजा द्रव्यभावसङ्कोचः' इत्युक्तं, अतः स्थितमेतदनवा 'नमोऽस्त्वहङ्ग्यः' इति । इह च प्राकृ ॥१२॥ तशैल्या चतुर्थ्यर्थे षष्ठी, उक्तं च-“बहुवयणेण दुवयणं, छहिविभत्तीऍ भण्णइ चउत्थी । जह हत्था १ सप्रार्थनं २ तीर्थाय नमस्कारोऽस्त्येवम् ।। EREDIES Jain Education International For Private & Personel Use Only www.jainelibrary.org छ
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy