SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ छ@@@ छ परित्यागात्" पलालपुष्पे परित्यज्य, "कृषौ" कर्षणे, धान्याप्तिमिव "बुधाः” सुधियः,"अत एवेत्यादि"-'अत एव' फलंप्रधानमेवेत्यादेरेव हेतोः, चकारोऽर्थप्राप्तमिदमुच्यत इति सूचनार्थः, “मन्यन्ते" प्रतिपद्यन्ते "तत्त्वभावितबुद्धयः" परमार्थ|दर्शिधियो 'मोक्षमार्गक्रियां' सम्यग्दर्शनाद्यवस्थां 'एकां' अद्वितीयादिरूपां, मोक्षमार्गत्वेन 'पर्यन्तफलदायिनीमित्यादि' मोक्षरूपचरमकार्यकारिणी, शैलेश्यवस्थामित्यर्थः, अन्यावस्थाभ्यो ह्यनन्तरमेव फलान्तरभावेन मोक्षाभावात् “तत्सा| धनायोगादिति” तस्य-सिद्धस्य नमस्कारस्य यत् साधनं-निवर्त्तनं प्रार्थनया तस्यायोगादू-अघटनात् & एवमपि पाठे मृषावादः, 'असदभिधानं मृषेति' वचनात् , असदभिधानं च भावतः सिद्धे तत्प्रा-11 र्थनावचः, तद्भावेन तद्भवनायोगादिति, उच्यते, यत्किञ्चिदेतत् तत्तत्त्वापरिज्ञानात, भावनमस्कारकस्यापि उत्कर्षादिभेदोऽस्त्येवेतितत्त्वं, एवं च भावनमस्कारवतोऽपि तथा तथोत्कर्षादिभावेनास्य || तत्साधनायोगोऽसिद्धः, तदुत्कर्षस्य साध्यत्वेन तत्साधनत्वोपपत्तेरिति, एवं चैवमपि पाठे मृषावादः । इत्याद्यपार्थकमेव, असिद्धे तत्प्रार्थनावच इति न्यायोपपत्तेः, तत्प्रकर्षवांस्तु वीतरागो न चैवं पठ-15 कितीति, न चान्यस्तत्प्रकर्षवान्, भावपूजायाः प्रधानत्वात्, तस्याश्च प्रतिपत्तिरूपत्वाद्, उक्तं चान्यैरपि १ नैष एवं प्र. @@@@ॐॐॐॐॐॐॐॐॐॐ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy