SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ललितवि० 900000 "ज्ञानस्यापि " न केवलं मुक्तात्मनः " तद्धर्म्मत्वेन" मुक्तात्मधर्म्मत्वेन "तत्त्वाद्” अमूर्त्तत्वात् ततः किमित्याह – “विष - याकारताऽयोगतः” विषयस्येव - गोचरस्येवाकारः - स्वभावो यस्य तत्तथा तद्भावस्तत्ता तस्याः अयोगतः - अघटनात् “तत्त्वतो” ॥ ६३ ॥ निरुक्तवृत्त्या ज्ञायतेऽनेनेति करणसाधनज्ञानाभाव एव तदेव भावयति - निस्तरङ्गमहोदधिकल्पो हासौ - मुक्तात्मा, "तत्त | रङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति" बुद्ध्यहङ्कारादिप्रकृतिविकारपवनसम्बन्धात्, वृत्तयो - विषयज्ञानादिकाः प्रवृत्तयः, "इति" एवं " तदभावात्" महदादिपवनयोगाभावात् “तदभावः " तरङ्गतुल्यवृत्त्यभावः, ततः किमित्याहएवं सर्वज्ञत्वानुपपत्तिरेवेति एतदप्यसत्, विषयग्रहणपरिणामस्याकारत्वात् तस्य चामूर्त्तेऽप्यविरोधात् अनेकविषयस्यापि चास्य सम्भवात्, चित्रास्तरणादौ तथोपलब्धेरिति ॥ " " एवं " वृत्त्यभावात् "सर्वज्ञत्वानुपपत्तिरेव" मुक्त्यवस्थायां, निराकारेण तु विज्ञानेन ग्रहणाभ्युपगमे विषयप्रतिनियमॐ स्याघटनात् "इतिः” परवक्तव्यतासमाप्तौ, “एतदपि” साङ्ख्योक्तम् “असद्" असुन्दरं, कुत इत्याह - " विषयग्रहणपरिणा| मस्य" विषयग्राहकत्वेन जीवपरिणतेरेव आकारत्वात्, तस्य च - उक्तरूपस्याकारस्य "अमूर्त्तेऽपि " मुक्तात्मन्यपि, न केवलं मूर्त्ते इत्यपेरर्थः, “अविरोधात् " केनाप्यबाध्यमानत्वात्, अभ्युच्चयमाह – “ अनेकविषयस्यापि च” युगपदनेकं विषयमाश्रित्य प्रवृत्तस्यापि च, किं पुनरेकविषयस्य, “अस्य” उक्तरूपाकारस्य “सम्भवात् " घटनात्, एतदपि कुत इत्याह-- “ चित्रास्त| रणादौ " चित्रे-प्रतीते आस्तरणे च-वर्णकम्बले आदिशब्दादन्यबहुवर्णविपयग्रहः “तथोपलब्धेः " युगपद्बहुविषयाकारोपलब्धेः स्वसंवेदनेनैव ॥ Jain Education International For Private & Personal Use Only 10000 पं० युता. ॥ ६३ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy