SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानेन समताख्यधांग्रहणादर्शनेन विषमताख्यधर्माग्रहणाद् धर्माणामपि चार्थत्वादयुक्तमेव तयोः सर्वार्थविषयत्वकू मिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् , ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विष16 मताधर्मविशिष्टा ज्ञानेन गम्यन्ते, तथा अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्म विशिष्टा दर्शनेन गम्यन्ते इत्यतो न दोषः, एतदुक्तं भवति-जीवखाभाव्यात्सामान्यप्रधानं उपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमच्यते, तथा प्रधानविशेषमपसर्जनीकृतसामान्यं च ज्ञानमिति कृतं वि-10 स्तरेण । अपर आह-मुक्तात्मनोऽमूर्त्तत्वात् ज्ञानस्यापि तद्धर्मत्वेन तत्वात् विषयाकारताऽयोगतस्तका त्वतो ज्ञानाभावः, निस्तरङ्गमहोदधिकल्पो ह्यसौ तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति 21 तदभावात्तदभावः, "तथानुभवतो” ज्ञानमात्रादेव दुःखाद्यनुभवतः "तत्स्वभावत्वोपपत्तेः" दुःखादीनामौदयिकक्रियाभावस्वभावत्वोपपत्तेरिति । "अपरेत्यादि" अपरः-सायः आह-प्रेरयति, मुक्तात्मन:-क्षीणकर्मणः अमूर्तत्वाद्-रूपादिरहितत्वात् , किमित्याह १ कल्पाश्च प्र०। २ स्वभावो० प्र०। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy