________________
@
@
@
पलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय वा यथाकालं भवति, एवं पूजादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेनाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति, दृष्टान्तशुद्ध्यर्थमाह
न चैतदप्यनीदृशं इष्टफलसिद्धये, किंवाज्ञामृतयुक्तमेव, स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत॥ ol "न च” नैव “एतदपि” कूपोदाहरणमपि “अनीदृशम्” उदाहरणीयबहुगुणद्रव्यस्तवविसदृशं यथाकथञ्चित् खनन
प्रवृत्त्या “इष्टफलसिद्धये" इष्टफलम्-आरम्भिणां द्रव्यस्तवस्य बहुगुणज्ञापनं तत्सिद्धये भवतीति, दार्शन्तिकेन वैध-101 माद् , यथा तु स्यात्तथाऽऽह-किन्तु "आज्ञामृतयुक्तमेव" आज्ञैवामृतं परमस्वास्थ्यकारित्वादाज्ञामृतं तद्युक्तमेव-तत्स-10 लम्बन्धमेव, तथाहि-महत्यां पिपासाद्यापदि कूपखननात्सुखतरान्योपायेन विमलजलासम्भवे निश्चितस्वादुशीतस्वच्छजलायां । का भूमौ अन्योपायपरिहारेण कूपखननमुचितं, तस्यैव तदानीं बहुगुणत्वाद्, इत्थमेव च खातशास्त्रकाराज्ञा, कुत एतदि-16 त्याह-"स्थाने"द्रव्यस्तवादी कृपखननादिके च उपकारिणि "विधिप्रवृत्तेः" औचित्य प्रवृत्तेरन्यथा ततोऽपिअपायभावात् ॥
तदेवमनयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । तथा "सम्माणवत्तियाएत्ति” सन्मानप्रत्ययंसन्माननिमित्तं, स्तुत्यादिगुणोन्नतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनपू-10 जनसत्कारसन्मानाः किंनिमित्तमित्यत आह-"बोहिलाभवत्तियाए” बोधिलाभप्रत्ययं-बोधिलाभनि१०स्तवबहु० प्र०२ ०यामिलायां ।
@
0000000000000000
000000@
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org