SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ॥८ ॥ ललितवि०मित्तं, जिनप्रणीतधर्मप्राप्तिर्वाधिलाभोऽभिधीयते,अथबोधिलाभ एव किंनिमित्तमित्यत आह-"निरु-10 ता वसग्गवत्तियाए” निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षःजन्माद्युपसर्गाभावेन, आहसाधुश्रावकयो/धिलाभोऽस्त्येव, कथं तत्प्रत्ययं, सिद्धस्यासाध्यत्वात्, एवं तन्निमित्तो निरुपसगर्गोऽपि | तथाऽनभिलषणीय एवेति किमर्थमनयोरुपन्यास इति ?, उच्यते, क्लिष्टकम्र्मोदयवशेन बोधिलाभस्य || ला प्रतिपातसम्भवाजन्मान्तरेऽपि तदर्थित्वसिद्धेः, निरुपसर्गस्यापि तदायत्तत्वात् सम्भवत्येवं भावाति-|| * शयेन रक्षणमित्येतदर्थमनयोरुपन्यासः, न चाप्राप्तप्राप्तावेवेह प्रार्थना, प्राप्तभ्रष्टस्यापि प्रयत्नप्राप्यत्वात्, क्षायिकसम्यग्दृष्टयपेक्षयाऽप्यक्षेपफलसाधकबोधिलाभापेक्षयैवमुपन्यासः । अयं च कायोत्सर्गः क्रिय-16 माणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-“सद्धाए मेहाए धीइए धाIरणाए अणुप्पेहाए, वड्डमाणीए ठामि काउस्सग्गंति" श्रद्धया-हेतुभूतया न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, मिथ्यात्वमोहनीयकैर्मक्षयोपशमादिजन्यश्चेतसः प्रसाद इत्यर्थः, अयं च ॥८॥ 1000000000000000000 0000000000000000000 १०लाभोऽपि प्र०।२०नीयक्षयोः । Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy