SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ललितवि० TIT CITI TI TI 4 TTTT तदन्यस्याप्रधानत्वात् , तस्याभव्येष्वपि भावात्, अतः आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् , पं० युता. औचित्यप्रवृत्तिरूपत्वेऽप्यल्पभाववाद द्रव्यस्तवः, गुणाय चायं कूपोदाहरणेन, "तदन्यस्य" भावस्तवानङ्गस्य "अप्रधानत्वाद्" अनादरणीयत्वात् , कुत इत्याह-"तस्य" अप्रधानस्य "अभव्येध्वपि" किं पुनरितरेषु "भावात्" सत्त्वात् , न च ततः काचित्प्रकृति (त) सिद्धिः, “अतः” अन्यस्य अप्राधान्याद्धेतोः | "आज्ञया" आप्तोपदेशेन "असदारम्भनिवृत्तिरूप एव" असदारम्भाद्-उक्तरूपात्तस्य वा या निवृत्तिः-उपरमः तद्रूप एव, न पुनरन्यो बहुलोकप्रसिद्धः “अयं" शास्त्रविहितो द्रव्यस्तवः "स्याद्" भवेद् , आह-कथमसौ न भावस्तवः ?, | औचित्यप्रवृत्तिरूपत्वात् , साधुधर्मवदित्याशङ्याह-"औचित्यप्रवृत्तिरूपत्वेऽपि' श्रावकावस्थायोग्यव्यापारस्वभावता| यामपि, किं पुनः तदभावे “अल्पभावत्वात्" तुच्छशुभपरिणामत्वात् , "द्रव्यस्तवः" पूजासत्कारौ, एवं तर्हि अल्पभाव-| | त्वादेवाकिञ्चित्करोऽयं गृहिणामित्याशङ्कयाह-"गुणाय च" उपकाराय च, "अयं" द्रव्यस्तवः, कथमित्याह-“कूपो|दाहरणेन" अवटज्ञातेन, इह चैवं साधनप्रयोगो-गुणकरमधिकारिणः किश्चित्सदोपमपि पूजादि, विशिष्टशुभभावहेतु|त्वात् , यद् विशिष्टशुभभावहेतुभूतं तद्गुणकरं दृष्टं, यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि, ततो गुणकरमिति, कूपखननपक्षे शुभभावस्तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति, इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमो Jol॥७९॥ ஒருருருருருருருருருருருருருருரும் १ गुणाय प्र०। Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy