________________
ललितवि०
TIT CITI TI TI 4 TTTT
तदन्यस्याप्रधानत्वात् , तस्याभव्येष्वपि भावात्, अतः आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् , पं० युता. औचित्यप्रवृत्तिरूपत्वेऽप्यल्पभाववाद द्रव्यस्तवः, गुणाय चायं कूपोदाहरणेन,
"तदन्यस्य" भावस्तवानङ्गस्य "अप्रधानत्वाद्" अनादरणीयत्वात् , कुत इत्याह-"तस्य" अप्रधानस्य "अभव्येध्वपि" किं पुनरितरेषु "भावात्" सत्त्वात् , न च ततः काचित्प्रकृति (त) सिद्धिः, “अतः” अन्यस्य अप्राधान्याद्धेतोः | "आज्ञया" आप्तोपदेशेन "असदारम्भनिवृत्तिरूप एव" असदारम्भाद्-उक्तरूपात्तस्य वा या निवृत्तिः-उपरमः तद्रूप एव, न पुनरन्यो बहुलोकप्रसिद्धः “अयं" शास्त्रविहितो द्रव्यस्तवः "स्याद्" भवेद् , आह-कथमसौ न भावस्तवः ?, | औचित्यप्रवृत्तिरूपत्वात् , साधुधर्मवदित्याशङ्याह-"औचित्यप्रवृत्तिरूपत्वेऽपि' श्रावकावस्थायोग्यव्यापारस्वभावता| यामपि, किं पुनः तदभावे “अल्पभावत्वात्" तुच्छशुभपरिणामत्वात् , "द्रव्यस्तवः" पूजासत्कारौ, एवं तर्हि अल्पभाव-| | त्वादेवाकिञ्चित्करोऽयं गृहिणामित्याशङ्कयाह-"गुणाय च" उपकाराय च, "अयं" द्रव्यस्तवः, कथमित्याह-“कूपो|दाहरणेन" अवटज्ञातेन, इह चैवं साधनप्रयोगो-गुणकरमधिकारिणः किश्चित्सदोपमपि पूजादि, विशिष्टशुभभावहेतु|त्वात् , यद् विशिष्टशुभभावहेतुभूतं तद्गुणकरं दृष्टं, यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि, ततो गुणकरमिति, कूपखननपक्षे शुभभावस्तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति, इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमो
Jol॥७९॥
ஒருருருருருருருருருருருருருருரும்
१ गुणाय प्र०।
Jan Education Intemani
For Private
Personel Use Only
www.jainelibrary.org