SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ODDA O 9009099900 तदनुकम्पा चेतसो न्यासः परा जिज्ञासा, तथा-गुरुविनयः सत्कालापेक्षा उचितासनं युक्तखरता । पाठोपयोगः, तथा लोकप्रियत्वं अगर्हिता क्रिया व्यसने धैर्य शक्तितस्त्यागो लब्धलक्षत्वं चेति । एभिस्तदधिकारितामवेत्यैतदध्यापने प्रवर्त्तत, अन्मथा दोष इत्युक्तं । आह-क इवानधिकारिप्रेयोगे दोष इति, उच्यते, स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदभयोग्यत्वात् ॥ _ 'तेष्वनुकम्पेति' तेषु-चैत्यवन्दननिन्दकेषु अनुकम्पा-दया, यथा-अहो कष्टं यदेते तपस्विनो रजस्तमोभ्यामावेष्टिता विवशा हितेषु मूढा इत्थमनिष्टमाचेष्टन्त इति, चेतसो न्यास इति' अभिलाषातिरेकाच्चैत्यवन्दन एव पुनः पुनर्मनसः | स्थापनं 'परा जिज्ञासेति' परा-विशेषवती चैत्यवन्दनस्यैव जिज्ञासा-ज्ञातुमिच्छा, 'सत्कालापेक्षेति' सन्ध्यात्रयरूपसुन्दरकालाश्रयणं, 'युक्तस्वरतेति' परयोगानुपघातिशब्दता 'पाठोपयोग' इति पाठे-चैत्यवन्दनादिसूत्रगत एवोपयोगो नित्योपयुक्तता, 'लब्धलक्षत्वं चेति' लब्ध-निणीतं सर्वत्रानुष्ठाने लक्षं-पर्यन्तसाध्यं येन स तथा तद्भावस्तत्त्वं, यथा'जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाण । अगुणोवि हु होइ गुणो, विणिच्छओ सुन्दरो जत्थ त्ति ॥१॥ अवाप्य न विधिवदासेवते, लाघवं चास्यापादयतीति। ततो विधिसमासेवकः कल्याणमिव महदकल्या१ "तेवनु" प्र. पं० २ कारिताप्र० प्र० ३ राजसीतामसीवृत्तिइं विटेला ४ विनिश्चयः ( पर्यवसानं ) OODDOGG Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy