SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ललितवि० भ्यो जितभयेभ्य' इत्यनेन तु वक्ष्यमाणेन शास्त्रयोगस्य, निर्विशेषेण सम्पूर्णनमोमात्राभिधानात्,81 पं. पं० युता. विशेषप्रयोजनं चास्य स्वस्थान एवं वक्ष्याम इति ॥ ॥१५॥ __ "अतस्त्वित्यादि" अत एव-शैलेश्यवस्थायां योगसंन्यासात्कारणात् 'अयोगो' योगाभावो "योगानां" मैत्र्यादीनां, 10 मध्य इति गम्यते, योगः “परः" प्रधानः उदाहृतः, कथमित्याह-"मोक्षयोजनभावेन" हेतुना, योजनात् योग इतिकृत्वा, स्वरूपमस्याह-"सर्वसंन्यासलक्षणो” धर्माधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति ॥९॥ ___ तथा-'इक्कोऽवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥१॥' इत्यनेन तु पर्यन्तवर्तिना सामर्थ्ययोगस्य, कारणे कार्योपचारात्, न संसारतरणं सामर्थ्ययोगमन्तरेणेतिकृत्वा।आह-अयं प्रतिभज्ञानसङ्गत' इत्युक्तं, तत्किमिदं प्रातिभं नाम ?,असदेतत् , || मत्यादिपञ्चकातिरेकेणास्याश्रवणाद् , उच्यते-चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकातिरेकेणास्य श्रवणं, अस्ति चैतद्, अधिकत्वावस्थोपपत्ते- ॥ १५ ॥ 1 रिति, एतद्विशेष एव प्रातिभमिति कृतं विस्तरेण १। एते चार्हन्तो नामाद्यनेकभेदाः, “नामस्थापनाद्र व्यभावतस्तन्यास” इति ( तत्वार्थे अ० १ सू०५) वचनात् , तत्र भावोपकारकत्वेन भावार्हत्सम्प நிருஇம்ருருருருருருருரு Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy