________________
1
| रिग्रहार्थमाह - "भगवद्भ्य इति” तत्र भगः - समत्रैश्वर्यादिलक्षणः, उक्तं च - " ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” समग्रं चैश्वर्य - भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं, रूपं पुनः सकलसुरस्वप्रभावविनि| स्मिताङ्गष्टरूपाङ्गारनिदर्शनातिशयैसिद्धं यशस्तु - रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनः - घातिकर्मोच्छेदैविक्रमावाप्त केवलालोकनिरतिशयसुखसम्पत्सम|न्वितता परा, धर्मस्तु- सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगाॐ त्मकः, प्रयत्नः पुनः - परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्गयः समग्र इति, अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः तेभ्यो भगवद्भ्यो नमोऽस्त्विति २, | एवं सर्वत्र क्रिया योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इति स्तोतव्यसम्पत् १ । एतेऽपि भ | गवन्तः प्रत्यात्मप्रधानवादिभि मौलिकसा ड्रख्यैः सर्वथाऽकर्त्तारोऽभ्युपगम्यन्ते 'अकर्त्ताऽऽत्मेति' वचनात्, तद्व्यपोहेन कथञ्चित् कर्त्तृत्वाभिधित्सयाऽऽह
१०४स्वरूप० २ ० संसिद्धं प्र० ३ च्छेदनवि०
960006063
Jain Education International
For Private & Personal Use Only
900
9000000000000000
www.jainelibrary.org