SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ललितवि० विशेषव्यतिरेकेणान्यत्रानुपयुज्यमाना अप्रदीपा एवेति कथमित्याह - " अनपेक्षितगुरुलाघवं " गुरुर्निश्चयनयस्तदितरो | लघुस्तयोर्भावो गुरुलाघवं सद्भूतार्थविषयः सम्यग्भावग्राहकः ततो गुरुपक्षः तत्राश्रयितुं युक्तो नेतर इति तत्त्वपक्षोपेक्षणात्, अनपेक्षितं गुरुलाघवं यत्र तद्यथा भवतीति क्रियाविशेषणमेतत्, यद्वा गुणदोषविषयं गुरुलाघव© मपेक्ष्य प्रेक्षावतोऽपि क्वचिद्व्यवहारतस्तत्त्वोपलम्भशून्या प्रवृत्तिः स्यात्, न चासावत्र न्यायोऽस्तीत्यतस्तन्निषेधार्थमाह ॥ ३४ ॥ "अनपेक्षितगुरुलाघवमिति” ततः किमित्याह — 'तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेः' तत्त्वोपलम्भशून्या-व्यवहारमात्राश्र• यत्वेन न स्तवनीयस्वभावसंवित्तिमती प्रवृत्तिः - प्रस्तुतस्तवलक्षणा तस्याः सिद्धेः -- निष्पत्तेः, तद्देशनाद्यं शुभ्योऽपि तत्त्वो|पलम्भाभावादिति पूर्वेण सम्बन्ध इति । 900033 तदन्यथाकरणे तत्तत्त्वायोगात्, स्वो भावः स्वभावः आत्मीया सत्ता, स चान्यथा चेति व्याहत|मेतत्, किंच - एवमचेतनानामपि चेतनाऽकरणे समानमेतदित्येवमेव भगवत्त्वायोगः, इतरेतरकरणेऽपि | स्वात्मन्यपि तदन्यविधानात्, यत्किञ्चिदेतदिति, यथोदितलोकापेक्षयैव लोकप्रदीपाः १३ ॥ तथा 'लोक - प्रद्योतकरेभ्यः' इह यद्यपि लोकशब्देन प्रक्रमाद्भव्यलोक उच्यते, १ गरिष्ठभावदर्शित्वात् । २ ० स्तवः गुरु० प्र० ३ ०पक्षश्च प्र० ४ भवति न भवत्यपि ॥ Jain Education Internation For Private & Personal Use Only पं० युता. ॥ ३४ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy