________________
न चास्य कश्चिदविषय इति स्वार्थानतिलङ्घनमेव, इत्थं चैतद्, अन्यथा अविकलपरार्थसम्पादनास-18 म्भवः, तदन्याशयाद्यपरिच्छेदादिति सूक्ष्मधिया भावनीयं, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति अप्रतिहतवरज्ञानदर्शनधराः २५ ॥ एतेऽप्याजीविकनयमतानु-16 सारिभिर्गोशालशिष्यैस्तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते, "तीर्थनिकारदर्शनादागच्छन्तीति" वचनाद्, एतन्निवृत्त्यर्थमाह
न चास्य-ज्ञानातिशयस्य प्रकृष्टरूपस्य 'कश्चित्' ज्ञेयविशेषः 'अविषयः' अगोचरः, सर्वस्य सतो ज्ञेयस्वभावानतिक्रमात, केवलस्य निरावरणत्वेनाप्रतिस्खलितत्वात् , 'इति' एवमुक्तयुक्त्या 'स्वार्थानतिलवनमेव' स्वार्थः-प्रकृतसूत्रस्याप्रतिहतवरज्ञानदर्शनधरत्वं तस्यानतिलकनमेव-अनतिक्रमणमेव, प्रतिहतवरज्ञानदर्शनधरत्वे हि भगवतां वितथार्थतया सूत्रस्य | स्वार्थातिलवनं प्रसजतीति, "इत्थं चैतद्” इत्थमेवाप्रतिहतवरज्ञानदर्शनप्रकारमेव “एतद्" अहंलक्षणं वस्तु, विपक्षे बाधा|माह-"अन्यथा" उक्तप्रकाराभावे "अविकलपरार्थसम्पादनाऽसम्भवः' अविकलस्य-परिपूर्णस्य परार्थस्य-परोपकारस्य
भगवतां घटनाऽयोगः, कुत इत्याह-"तदन्याशयाद्यपरिच्छेदात्" तदन्येषां पुरुषार्थोपयोगीष्टतत्त्वविलक्षणानामाशToll यादीनाम्-अभिप्रायद्रव्यक्षेत्रकालभावानामपरिच्छेदादू-अनवबोधात्, सकलहेयपरिज्ञाने ह्यविकलमुपादेयमवबोर्बु
१ पदार्थ इत्यपि पाठः । २ गोशालक० प्र० । ३ ज्ञानेन ग्राह्यत्वं ज्ञेयत्वं तत्खभावो येषां ते तथा तदनतिक्रमात् ॥
00000000000000000000000
GEESOGORGEORG
ल०१०
Jain Education Interi
For Private & Personel Use Only
w.jainelibrary.org