________________
४०१७
वत्, नवरं सर्वलोके अर्हचैत्यानां इत्यत्र लोक्यते - दृश्यते केवलज्ञानभावतेति लोकश्चतु| र्दशरज्ज्वात्मकः परिगृह्यते इति उक्तं च- “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् तैर्द्रव्यैः सह लोकस्तद्विपरीतं लोकाख्यम् ॥ १ ॥" सर्वः खल्वस्तिर्यगूर्ध्वभेदभिन्नः, सर्व - | श्वासौ लोकश्च सर्वलोकस्तस्मिन् सर्वलोके त्रैलोक्य इत्यर्थः तथाहि - अधोलोके चमरादिभवनेषु तिर्यगलोके द्वीपाचलज्योतिष्क विमानादिषु ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि, ततश्च मौलं चैत्यं समाधेः कारणमिति मूलप्रतिमांयाः प्राक् पश्चात्सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोक ग्रहः, | कायोत्सर्गचर्चः पूर्ववत् तथैवै स्तुतिः, नवरं सर्वतीर्थकराणाम्, अन्यथाऽन्यः कायोत्सर्गः अन्या स्तुतिरिति न सम्यक्, एवमप्येतदभ्युपगमेऽतिप्रसङ्गः, स्याद् एवमन्योद्देशेऽन्यपाठः, तथा च निरर्थका उद्दे| शादयः सूत्रे इति यत्किञ्चिदेतत्, व्याख्यातं लोकस्योद्योतकरानित्यादिसूत्रम् ॥ पुनश्च प्रथमपदकृताभिख्यं पुष्करवरद्वीपार्द्ध विधिवत्पठति पठन्ति वा, तस्येदानीमभिसम्बन्ध विव
१ पाठान्तरे भेदेषु पा. २ ० प्रतिज्ञायाः ३ तथैव च प्र०.
Jain Education Internatidha
For Private & Personal Use Only
5000006
99999999999996
w.jainelibrary.org