________________
ललितवि०० रणं चोन्नीयते-सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तद-18 पं० युता. ॥ ९७ ॥18|भिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , अतै इदमुच्यते ||
"पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे याभरहेरवयविदेहे धम्माइगरे नमसामि ॥ १ ॥” व्याख्यापुष्कराणि-पद्मानि तैर्वरः, पुष्करवरश्चासौ द्वीपश्चेति समासः, तस्यार्द्ध-मानुषोत्तराचलार्वाग्भाग-18 वर्ति तस्मिन तथा धातकीनां खण्डानि यस्मिन्स धातकीखण्डो द्वीपः तस्मिंश्च, तथा जम्ब्यो उपल-16 क्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपर्योपन्यस्तेषु यानि भरतैरावतविदेहानि, प्राकृतशैल्या त्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाद्वा | भरतैरावतविदेह इत्यपि भवति, तत्र धादिकरान्नमस्यामि, दुर्गतिप्रसृतान् जीवानि'त्यादिश्लोको- 81 क्तनिरुक्तो धर्मः, स च द्विभेदः-श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य च भर-2 तादिष्वादौ करणशीलास्तीर्थकरा एव । आह-श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां ? ॥ ९७ ॥
000000001
१ मिति प्र०. २ जम्बू० प्र०.
Jan Education Intematonal
For Private Personel Use Only
www.jainelibrary.org