SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ललितवि० चंदेसु निम्मलयरा आइच्चेसु अहिअं पयासयरा। सागरवरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु पं० युता. ॥१६॥ ॥ ७ ॥ गाहा, व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मल तराः, पाठान्तरं वा "चंदेहिं निम्मलयरत्ति” तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन विश्वप्रकाशनादिति, उक्तं च-"चंदाइच्चगहाणं || पहा पगासेइ परिमियं खेत्तं । केवलियणाणलंभो लोयालोयं पगासेइ ॥१॥" तथा सागरवरगम्भीराः' तत्र सागरवरः-खयम्भूरमणोऽभिधीयते, परीषहोपसर्गाद्यक्षोभ्यत्वात्, तस्मादपि गम्भीरा ] इति भावना, सितं-ध्मातमेषामिति सिद्धाः, कर्मविगमात्कृतकृत्या इत्यर्थः, सिद्धि-परमपदप्राप्तिं मम | / दिशन्तु-अस्माकं प्रयच्छन्त्विति गाथार्थः, ॥७॥ इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरापञ्जिकायां चतुर्विंशतिस्तवः समाप्तः ॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां कायोत्सर्गकरणायेदं पठति पठन्ति । सीवा-"सबलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि जाववोसिरामि" व्याख्या पूर्व-151 000000000000000000 Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy