SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 9000000000000000000 भवन्ति, गणधराणामेव भगवतः प्रज्ञापनाया एव उत्कृष्टप्रकाशलक्षणप्रद्योतसम्पादनसामर्थ्याद् , एवं तर्हि गणधरव्यकातिरेकेणान्येषां भगवदचनादप्रकाशः प्राप्नोतीति चेत् , न, भगवद्वचनसाध्यप्रद्योतैकदेशस्यैतेषु भावादिग्दर्शकप्रकाशस्येव |पृथक पूर्वादिदिक्ष्विति । एवं प्रद्योतकरसिद्धौ प्रद्योतनीयनिर्धारणायाहप्रद्योत्यं तु सप्तप्रकारं जीवादितत्त्वं, सामर्थ्यगम्यमेतत् , तथाशाब्दन्यायात, अन्यथा अचेतनेष प्रद्योतनायोगः, प्रेद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात् , ___ "प्रद्योत्यं तु" प्रद्योतविषयः पुनः “सप्तप्रकार" सप्तभेदं "जीवादितत्त्वं" जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षलक्षणं वस्तु "सामर्थ्यगम्यमेतत्" सूत्रानुपात्तमपि, कुत इत्याह-"तथाशाब्दन्यायात्” क्रियाकर्तृसिद्धौ सकर्मसु धातुषु नियमतस्तत्प्रकारकर्मभावात् , आह-जीवादितत्त्वं प्रद्योतधर्मकमपि कस्मान्न भवति, येन सम्पूर्णस्यैव लोकस्य भगवतां प्रद्योतकरत्वसिद्धिः स्यादित्याशङ्कय व्यतिरेकमाह-"अन्यथा" प्रद्योत्यत्वं विमुच्य "अचेतनेषु धर्मास्तिकायादिषु,प्रद्योतनायोगः, कथमित्याह-"प्रद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात्" आप्तवचनसाध्यः श्रुतावरणक्षयोपशमो भाँवः, |साधनं तु प्रद्योतः, कथमिवासावचेतनेषु स्याद् ? अत एवाह १०प्रकाशकादित्यप्रकाशस्थेव प्र० २ उपदेशवचनसाध्यः क्षयोपशमः, स तु त्रिपद्या सकलाभिलाप्यविषयीकृतक्षयोपशमो भगवद्देशनया | गणधरेष्वेव सम्पद्यते नान्येष्विति ३ प्रद्योतनमिति प्र०४जीवानां जीवाजीवाऽऽश्रयजा शुभाशुभा प्रवृत्तिराखवस्तजश्व बन्धः तत्पतिपक्षः प्रवृत्तिनिरोधात्मा संवरः, पूर्वबन्धस्य देशक्षयो निर्जरा, तज्जातीयसकलकर्मक्षयो मोक्षः ५ भावसाधनः प्रद्योतः प्र० १०प्रकाशकार कथामवासावचेतनेषु स्यात भावसाधनस्यासम्भवात्तत्वं विमुच्य “अचेतनपुराणस्यैव लोकस्य भगवान ल. Jain Education Intema For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy