SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ४३ ॥ तर्हि न सम्भविष्यन्त्येव तत्त्वगोचरतामन्तरेण शुश्रूषादय इत्याशङ्कयाह – “सम्भवन्ति, तु" न न सम्भवन्ति तुः पूर्वेभ्य एषां विशेषणार्थः, तदेव दर्शयति - " वस्त्वन्तरोपायतया" वस्त्वन्तरं तत्त्वविविदिषापेक्षया पूजाभिलाषादि तदुपायःकारणं एषां ते तथा तद्भावस्तत्ता तया, अत एवाह ॐ तद्विविदिषामन्तरेण न पुनः स्वार्थसाधकत्वेन भावसाराः, अन्येषां प्रवोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वाद्, , उक्तं चैतदन्यैरप्यध्यात्मचिन्तकः, यदाहावधूताचार्यः - " नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः “तद्विविदिषामन्तरेण” तत्त्वजिज्ञासां विना, व्यवच्छेद्यमाह - " न पुनः " न तु " स्वार्थसाधकत्वेन” “भावसाराः” परमार्थरूपाः, ननु कथं न स्वार्थसाधका एत इत्याह- “अन्येषां ” वस्त्वन्तरोपायतया प्रवृत्तानां "प्रबोधविप्रकर्षेण" तत्त्वपरिज्ञानदूरभावेन हेतुना “प्रबल मोहनिद्रोपेतत्वात्" बलिष्ठमिथ्यात्वमोहस्वा पावष्टब्धत्वात् परमतेनाप्येतत्समर्थय© न्नाह - " उक्तं च " निरूपितं च "एतत्" तदन्येभ्यस्तत्त्वज्ञानाभावलक्षणं वस्तु " अन्यैरपि " अस्मदपेक्षया भिन्नजातीयैरपि, किं पुनरस्माभिः ?, कैरित्याह – “अध्यात्मचिन्तकैः” आत्मतत्त्वगवेषकैः कुत इत्याह – “यद्” यस्मात्कारणात् "आह" उक्तवान् "अवधूताचार्यो” योगिमार्गप्रणायकः, उक्तमेव दर्शयति- "न" नैव " अप्रत्ययानुग्रहं" सदाशिव कृतोपकारम् "अन्तरेण” विना "तत्त्वशुश्रूषादयः” उक्तरूपाः, कुत इत्याह 6 उदकपयोऽभृतकल्पज्ञानाजनकत्वात्, लोकसिद्धास्तु सुप्तनृपाख्यानकगोचरा इवान्यार्था एवेति " 0060060 Jain Education International For Private & Personal Use Only 900000000999009999996 पं० युता. ॥ ४३ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy