SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ललितवि० पं० युता. ॥२४॥ các thông यथाभव्यं व्यापकश्चानुग्रहविधिः, उपकार्यात्प्रत्युपकारलिप्साऽभावेन महतां प्रवर्तनात्, महापुरुषप्रणीतश्चाधिकृतदण्डकः, आदिमुनिभिरर्हच्छिष्यैर्गणधरैः प्रणीतत्वाद्, अत एवैष महागम्भीरः, सकलन्यायाकरः भव्यप्रमोदहेतुः परमार्षरूपो निदर्शनमन्येषामिति, न्याय्यमेतद् यदुत 'पुरुषसिंहा' इति । एते चाविरुद्धधर्माध्यासितवस्तुवादिभिः सुचारुशिष्यैः “यथाभव्यं" यो यथा भव्योऽनुग्रहीतुं योग्यो यथाभव्यं-योग्यतानुसारस्तेन “व्यापकश्च" सर्वानुयायी पुनः "अनुग्रहविधिः" उपकारकरणं, अत्र हेतुः "उपकार्याद" उपक्रियमाणात् “प्रत्युपकारलिप्साऽभावेन” उपकार्य प्रतीत्योपकर्तुरनुग्रंहकरणं प्रत्युपकारस्तत्र लिप्साऽभावेन-अभिलाषनिवृत्त्या "महतां" सतां, प्रवर्त्तनात्, अत इत्थमेव केचिदनुगृह्यन्ते इत्येवमप्युपमा| प्रवृत्तिरदुष्टेति परमार्षरूप"इति, परम-प्रमाणभूतं यदार्ष-ऋषिप्रणीतं तद्रूपः, इति' इत्येवं पुरुषसिंहा इत्येतदुपमा "न्याय्यं" युक्तियुक्तं । “एते चेत्यादि" एते च पूर्वसूत्रोक्तगुणभाजोऽप्यभिन्नजातीयोपमाहाँ एवेष्यन्ते इति योगः, कैरित्याहअविरुद्धैः-एकजातीयैर्द्धम्मैः-स्वभावैरध्यासितं-आक्रान्तं वस्तु-उपमेयादि वदितुं शीलं येषां ते तथा तैः “सुचारुशिष्यैः" प्रवादिविशेषान्तेवासिभिः, विरुद्धोपमाऽयोगेनाभिन्नजातीयोपमाञ एवाभ्युपगम्यन्ते, 'विरुद्धोपमायोगे तद्धर्मापत्या तदवस्तु१०नुग्रहः प्रत्यु० प्र - Giá tốt O ॥२४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy