________________
ललितवि०
॥१०२॥
Jain Education
9000063
आधाराधेयभावरूपमित्यर्थः, अयमित्थम्भूतः श्रुतधम्र्मो वर्धतां - वृद्धिमुपयातु, शाश्वतमिति क्रियावि| शेषणमेतत् शाश्वतं वर्द्धता मित्यप्रच्युत्येति भावना, विजयंतः
"प्रस्तुत भावान्वयफलतन्निगमनत्वादिति” प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधम्र्मो भगवानित्येवंलक्षणस्यान्त्रयःअनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य - प्राग्वचनस्य निगमनं - समर्थनं पश्चात्कर्मधारसमासे भावप्रत्यये च प्रस्तुतभावान्वयफल तन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति यत्तस्मादिति ॥
प्रवृत्तपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतां पुनर्वृद्ध्यभिधानं | मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं “अवनाणगहणे इति” प्रणिधानमेतत्, अनाशंसाभाववीजं, मोक्षप्रतिबन्धेन, अप्रतिबन्ध एष | प्रतिबन्धः, असङ्गफलसंवेदनात्,
"प्रणिधानेत्यादि" प्रणिधानम् — आशंसा एतच्छ्रुतधर्म्मवृद्ध्यभिलषणं, कीदृगित्याह - " अनाशंसाभाववीजं" अनाशंसासर्वेच्छोपरमः सैव भावः - पर्यायः तस्य बीजं - कारणं, कथमित्याह - "मोक्षप्रतिबन्धेन "मोक्षं प्रति हीदं प्रार्थनं, स चानिच्छारूपो, नन्वप्रतिबन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिबन्धः श्रेयानित्याह - " अप्रतिबन्धः" अप्रतिबन्धसदृश " एषः" मोक्ष१ विजयताम् अ० प्र०.
For Private & Personal Use Only
50005656600655000355000656
पं० युता
॥१०२॥
www.jainelibrary.org