SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ललितवि०पिता मे कुमारब्रह्मचारीति, तथा चापौरुषेयं वचनमिति, अभ्युच्चयमाह-"न च" नैव "एतद्" अपौरुषेयतयाऽभ्युप- पं० यता. लागतं वेदवचनं “केवलं" पुरुषव्यापाररहितं "क्वचिद् आकाशादौ "ध्वनत्" शब्दायमानम् "उपलभ्यते” श्रूयत इति, उप-16 ॥९८॥ | लभ्यत एव क्वचित् कदाचित्किञ्चिच्चेदित्याह उपलब्धावप्यदृश्यवकाशङ्कासम्भवात् तन्निवृत्युपायाभावात् अतीन्द्रियार्थदर्शिसिद्धेः,अन्यथातदयोगात्, ? ___ "उपलब्धावपि" श्रवणेऽपि क्वचिकनच्छब्दस्य “अदृश्यवक्राशङ्कासम्भवाद्” अदृश्यस्य पिशाचादेवक्तुराशङ्कासम्भवात्तेन भाषितं स्यादित्येवं संशयभावादसारमेतदिति सम्बध्यते, कुत इत्याह-"तन्निवृत्त्युपायाभावाद्" अदृश्यवक्राशङ्कानिवृत्तेरुपायाभावात् , न हि कश्चिद्धेतुरस्ति येन साशङ्का निवर्तयितुं शक्यत इति, एतदपि कुत इत्याह-"अतीन्द्रियार्थदर्शिसिद्धेः" अतीन्द्रियं-पिशाचादिकमर्थं द्रष्टुं शीलः पुरुष एव हि तन्निवृत्त्युपायः,तत एव पिशाचादिप्रभवमिदं स्वत एव वा ध्वनदुपलभ्यते इत्येवं निश्चयसद्भावाद्, व्यतिरेकमाह-"अन्यथा” अतीन्द्रियार्थदर्शिनमन्तरेण "तदयोगाद् अदृश्यवक्राशङ्कानिवृत्तेरयोगात् , यदि नाम अतीन्द्रियार्थदर्शी सिध्यति, ततः का क्षतिरित्याहal पुनस्तत्कल्पनावैयर्थ्यादसारमेतदिति, स्यादेतत्-भवतोऽपि तत्त्वतोऽपौरुषेयमेव वचनं, सर्वस्य सर्वदर्शिनस्तत्पूर्वकत्वात् “तप्पुवियाअरहया” इतिवचनात् , तदनादित्वेऽपि तदनादित्वतस्तथात्वसिद्धेः, ॥॥१८॥ १०चिद्घन० प्र०. २ ०मानवेन तद्भा० प्र०. GOOOGOOGGGGGGIOCO00 in Educatan i For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy