SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ रूपत्वाद् , अन्यथा सकलमुक्तिभावेनेष्टसंसारिवदुपचरितसंसारभाजः सर्वसंसारिण इति बलादापद्यते, 18 अनिष्टं चैतदिति, व्यावृत्तच्छद्मान इति २६ ॥ एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया | चैतद्रूपत्वात् स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पदिति ७।। | "असहजा" जीवेनासहभाविनी जीवस्वभावो न भवतीत्यर्थः "अविद्या" कर्मकृतो बुद्धिविपर्यासः, कर्मव्यावृत्तौ तद्वद्या16 वृत्तेः "इति” एवं कार्यकारणरूपं “व्यावृत्तं छदूम येषामित्यादि” सुगमं चैतत् नवरं “न चान्यथेति" न च-नैवान्यथामोक्षात्पुनरिहागमनाभावे "इष्टसंसारिवदिति" मोक्षव्यावृत्तविवक्षितगोशालकादिसंसारिवत् ॥ एतेऽपि कल्पिताविद्यावादिभिस्तत्त्वान्तवादिभिः परमार्थेनाजिनादय एवेष्यन्ते "भ्रान्तिमात्रम-10 सदविद्येति" वचनाद , एतव्यपोहायाह___ "तत्त्वान्तवादिभिरिति” तत्वान्त-तत्त्वनिष्ठारूपं निराकारं स्वच्छसंवेदनमेव वस्तुतया वदितुं शीलं येषां ते तथा तैः, एते च सुगतशिष्यचतुर्थप्रस्थानवर्तिनो माध्यमिका इति सम्भाव्यते, तेषामेव निराकारं स्वच्छसंवेदनमात्रमन्तरेण संवेदनान्तराणां भ्रान्तिमात्रतया एकान्तत एवासत्त्वाभ्युपगमात् , तथा च सौगतप्रस्थानचतुष्टयलक्षणमिदं, यथा-अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सूत्रान्तिकैराश्रितः। योगाचारमतानुगैरभिहिता १०खभावा प्र० । २ खखरूपेण पूर्णाऽवस्थाज्ञानमात्रं ॥ இருருருருருருருருருருருருருருரு Jan Education Inteman For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy