________________
ललितवि० 16 साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ॥१॥” इति । “प्रत्यक्षो नहि बाह्यवस्तुविसर"IOना .
इति यतोऽसावालम्बनप्रत्ययत्वेन स्वजन्यप्रत्यक्षज्ञानकाले क्षणिकत्वेन ब्यावृत्तत्वात्तत् ज्ञानगतनीलाद्याकारान्यथाऽनुपपत्तिवशेन पश्चादनुमेय एव, प्रत्यक्षस्तु तद्ज्ञानस्य स्वात्मैव, स्वसंवदेनरूपत्वादिति, तथा तैरपि बुद्धो जिनत्वेनाभ्युपगम्यते. तदुक्तम्-"शौद्धोदनिर्दशवलो, बुद्धः शाक्यस्तथागतः सुगतः।मारजिदद्वयवादी,समन्तभद्रो जिनश्च सिद्धार्थः॥१॥" इति। | "जिणाणं जावयाणं" जिनेभ्यो जापकेभ्यः, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वा|जिनाः, न खल्वेषामसतां जयः, असत्त्वादेव हि सकलव्यवहारगोचरातीतत्वेन जयविषयताऽयोगात् , का
भ्रान्तिमात्रकल्पनाऽप्येषामसङ्गतैवानिमित्तमन्तरेण भ्रान्तेरयोगात् ,न चासदेव निमित्तम,अतिप्रसङ्गात, |2|| ___ "नेत्यादि" न खलु-नैवैषां-रागादीनामसताम्-अविद्यमानानां जयो-निग्रहः, कुत इत्याह-"असत्त्वादेव" अविद्यमानत्वादेव "हि" स्फुटं "सकलव्यवहारगोचरातीतत्वेन" अनुग्रहनिग्रहादिनिखिललोकव्यवहारयोग्यतापेतत्वेन वान्ध्येयादिवत् , "जयविषयताऽयोगात्" जयक्रियां प्रति विषयभावायोगाद् , अभ्युच्चयमाह-"भ्रान्तिमात्रकल्पनाऽपि भ्रान्तिमात्रमसदविद्यमान मितिवचनात्, न केवलं जय इत्यपिशब्दार्थः “एपां" रागादीनाम् “असङ्गतैव” अघटमाना, कुत| इत्याह-"निमित्तं" जीवात्पृथक्कर्मरूपम् “अन्तरेण" विना, भ्रान्तेरयोगात् , पराशङ्कापरिहारायाह-"न च" नैव
१ तुल्यार्थाः प्र०। २ वेतेषा०प्र०। ३ खच्छसंवेदनस्य भ्रान्तेरहेतुत्वात् ।
DOHOOS990000
“नेत्यादिना स्फुटं "सकलव्यवहारगाविषयभावायोगादू , अभ्युचमगादीनाम् “असङ्गतैव” अघ
Jain Education International
For Private Personal Use Only
www.jainelibrary.org