SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ललितवि० 16 साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ॥१॥” इति । “प्रत्यक्षो नहि बाह्यवस्तुविसर"IOना . इति यतोऽसावालम्बनप्रत्ययत्वेन स्वजन्यप्रत्यक्षज्ञानकाले क्षणिकत्वेन ब्यावृत्तत्वात्तत् ज्ञानगतनीलाद्याकारान्यथाऽनुपपत्तिवशेन पश्चादनुमेय एव, प्रत्यक्षस्तु तद्ज्ञानस्य स्वात्मैव, स्वसंवदेनरूपत्वादिति, तथा तैरपि बुद्धो जिनत्वेनाभ्युपगम्यते. तदुक्तम्-"शौद्धोदनिर्दशवलो, बुद्धः शाक्यस्तथागतः सुगतः।मारजिदद्वयवादी,समन्तभद्रो जिनश्च सिद्धार्थः॥१॥" इति। | "जिणाणं जावयाणं" जिनेभ्यो जापकेभ्यः, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वा|जिनाः, न खल्वेषामसतां जयः, असत्त्वादेव हि सकलव्यवहारगोचरातीतत्वेन जयविषयताऽयोगात् , का भ्रान्तिमात्रकल्पनाऽप्येषामसङ्गतैवानिमित्तमन्तरेण भ्रान्तेरयोगात् ,न चासदेव निमित्तम,अतिप्रसङ्गात, |2|| ___ "नेत्यादि" न खलु-नैवैषां-रागादीनामसताम्-अविद्यमानानां जयो-निग्रहः, कुत इत्याह-"असत्त्वादेव" अविद्यमानत्वादेव "हि" स्फुटं "सकलव्यवहारगोचरातीतत्वेन" अनुग्रहनिग्रहादिनिखिललोकव्यवहारयोग्यतापेतत्वेन वान्ध्येयादिवत् , "जयविषयताऽयोगात्" जयक्रियां प्रति विषयभावायोगाद् , अभ्युच्चयमाह-"भ्रान्तिमात्रकल्पनाऽपि भ्रान्तिमात्रमसदविद्यमान मितिवचनात्, न केवलं जय इत्यपिशब्दार्थः “एपां" रागादीनाम् “असङ्गतैव” अघटमाना, कुत| इत्याह-"निमित्तं" जीवात्पृथक्कर्मरूपम् “अन्तरेण" विना, भ्रान्तेरयोगात् , पराशङ्कापरिहारायाह-"न च" नैव १ तुल्यार्थाः प्र०। २ वेतेषा०प्र०। ३ खच्छसंवेदनस्य भ्रान्तेरहेतुत्वात् । DOHOOS990000 “नेत्यादिना स्फुटं "सकलव्यवहारगाविषयभावायोगादू , अभ्युचमगादीनाम् “असङ्गतैव” अघ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy