SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ @ 0000 0@ “अन्यथा” तत्सन्निधानेऽप्यभवने "तदहेतुकत्वोपपत्तेः" सः-अतीतऋतुलक्षणोऽहेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तदुपपत्तेः,तद्धेतुकाऽसौ न प्राप्नोतीति भावः, “अन्यथा बोधेत्यादि" अन्यथा-अखसंविदितत्वे बुद्धोधायोगात्-जीवादितत्त्वस्य संवेदनायोगात् , स्याद्वक्तव्यं-बुद्ध्यन्तरेण बुद्धिसंवेदने प्रकृतसिद्धिर्भविष्यतीत्याशङ्कयाह-"नास्वसंविदि| ताया बुद्धेः-प्रत्यक्षादिरूपाया अवगमे कश्चिदुपायो-बुद्ध्यन्तरलक्षणः, कुत इत्याह अनुमानादिबुद्धेविषयत्वात् , न ज्ञानव्यक्तिविषयः, तदा तदसत्वात् , न तत्सामान्यं, तदात्मकत्वात् , न च व्यक्त्यग्रहे तद्रह इत्यपि चिन्त्यं, ol "अनुमानादिबुद्धेरविषयत्वाद" अनुमानागमादिबुद्ध्यन्तरस्य तत्राप्रवृत्तेः, एतदेव भावयति-"न ज्ञानव्यक्तिः" प्रैति-17 नियतबहिरर्थयाहिका प्रत्यक्षादिरूपाऽनुमानादिबुद्धेः "विषयो" ग्राह्यः, कुत इत्याह-"तदा" अनुमानादिबुद्धिकाले | "तदसत्त्वात्" तस्या-ज्ञानव्यक्तग्राह्यरूपाया असत्त्वात्, योगपद्येन ज्ञानद्वयस्यानभ्युपगमात्, ताह तत्सामान्य विषयो भविष्यतीत्याह-"न तत्सामान्य" न प्रत्यक्षादिवस्तुसामान्यं, विषय इत्यनुवर्तते, कुत इत्याह-"तदात्मकत्वात्" व्यक्तिरूपज्ञानस्वभावत्वात् , सामान्यस्य व्यक्त्यभावे तदभावाद, अभ्युच्चयमाह-"नच" नैव "व्यक्त्यग्रहे" व्यक्तीतदाधारभूतायामपरिच्छिद्यमानायां "तनहः" सामान्यग्रहः, किञ्चिद्व्यक्तिभ्यो भेदाभ्युपगमे “इत्यपि” एतदपि, न केवलं १ यद् ज्ञानं खस्वरूपज्ञानेऽसमर्थ तत् ज्ञानान्तरेणापि ज्ञातुमशक्यं तच्च स्वपरभाववेदनाऽनह । २ बुद्धभिन्नं बुद्ध्यन्तरमनुमानादि । •| ३ अनुमानागमादिज्ञानैरगम्यस्वरूपा बुद्धिः प्रत्यक्षतेतिहेतोः । ४ प्रत्येकनियतबहिरर्थस्वरूपग्राहिणी ज्ञानवृत्तिरूपा ॥ GOOGG0000GGGOGO0OCG004 Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy