SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पं० युता. ललितवि० इतिकृत्वा, "एतेन" मृतस्यामृतभावप्रतिषेधेन "ऋत्त्वावर्त्तनिदर्शन"ऋतुर्व्यतीतः परिवर्त्तते पुन' रिति दृष्टान्तः "प्रत्युक्तं" निराकृतं, कुत इत्याह "न्यायानुपपत्तेः" तामेव दर्शयति "तदावृत्तौ” तस्य-ऋतोर्वसन्तादेरावृत्तौ-पुनर्भवने "तदवस्थाभावेन" तस्या-अतीतवसन्तादिऋतुहेतुकायाश्तादेरङ्कुरादिकायाः पुरुषस्य च वालकुमारादिकाया अवस्थाया भावेन-प्राप्त्या, परिणामान्तराभावात् स एव प्राक्परिणामः प्राप्नोति नापर इति भावः, विपक्षे बाधामाह-"अन्यथा" परिणामान्तरे | "तदावृत्तिः" तस्य ऋतोः आवृत्तिः-पुनर्भवनम् “इति” एतद् "अयुक्तम्" असाम्प्रतं, कुत इत्याह-"तस्य" ऋतोः "तदवस्थानिबन्धनत्वात्” तस्याः चूतादेरङ्कुरादिकाया अवस्थाया निबन्धनत्वात् , तदवस्थाजननस्वभावो ह्यसौ ऋतुः | | कथमिवासौं अवस्था तत्सन्निधौ न स्याद् ?, एतदेव व्यतिरेकत आह | अन्यथा तदहेतुकत्वोपपत्तेः, एवं न मुक्तः पुनर्भवे भवति, मुक्तत्वविरोधात् , सर्वथा भवाधिकारिनिवृत्तिरेव मुक्तिरिति, तद्भावेन भावतस्तीर्णादिसिद्धिः २८ ॥ एतेऽपि परोक्षज्ञानवादिभिर्मीमांस कभेदैर्नीत्या अबुद्धादय एवेष्यन्ते, “अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः” इति वचनाद्, एतद्वयवच्छेदार्थमाह-"बुद्धेभ्यः बोधकेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, स्वसंविदितेन ज्ञानेन, अन्यथा बोधायोगात्, नाखसंविदिताया बुद्धेरवगमे कश्चिदुपायः, १ ज्ञानं परोक्षमेव भवति, न तु प्रत्यक्षं, प्रत्यक्षज्ञानस्य खप्रत्यक्षतामावादित्येवं वदितुं शीलं येषां ते परोक्षज्ञानवादिनस्तैः । 00000000000000000 Jan Education Intematonal For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy