SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 4० युता. ललितवि० प्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदम्पर्यमस्य, तदेतत् सकलयोगबीजं वन्दनादिप्रत्ययमित्यादि न पठ्यते, ॥११३॥ १३॥ अपि त्वन्यत्रोच्छ्वसितेनेत्यादि, तेषामविरतत्वात् , सामान्यप्रवृत्तेरित्थमेवोपकारदर्शनात् , वचनप्रा माण्यादिति, व्याख्यातं सिद्धेभ्य इत्यादि सूत्रम् ॥ All पुनः संवेगभावितमतयो विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकादि पठित्वा स्तोत्रपाठपूर्व तत Iसकलयोगाक्षेपाय प्रणिधानं करोति कुर्वन्ति वा, मक्ताशक्त्या ___ "शुभसिद्धौ" विघ्नोपशमपुण्यवन्धादिसिद्धौ, "इदमेव" कायोत्सर्गप्रवर्तकं वचनं "ज्ञाप" गमकमाप्तोपदिष्टत्वेनाव्यभिचारित्वात् “न च" नैव "असिद्ध" अप्रतिष्ठित, प्रमाणान्तरेण "एतद् अस्माच्छुभसिद्धिलक्षणं वस्तु, कुत इत्याह"आभिचारुकादौ" दृष्टान्तधर्मिण्याभिचारुके स्तोभनस्तम्भनमोहनादिफले कर्मणि, आदिशब्दाच्छान्तिकपौष्टिकादिशुभफलकर्मणि च "तथेक्षणात्" स्तोभनीयस्तम्भनीयादिभिरविज्ञानेऽपि आप्तोपदेशेन स्तोभनादिकर्मकर्तुरिष्टफलस्यस्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् , प्रयोगो-यदातोपदेशपूर्वकं कर्म तद्विषयेणाज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथाचेदं वैयावृत्त्यकरादिविषयकायोत्सर्गकरणमिति, 090G00000000000000000 ११३॥ १०प्ररिज्ञा० प्र०. Jain Education International For Private & Personel Use Only Mi w.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy