SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ The छॐॐ00 I ललितवि० l आचार्यहरिभद्रेण, दृब्धा सन्न्यायसङ्गता । चैत्यवन्दनसूत्रस्य, वृत्तिर्ललितविस्तरा ॥१॥ य एनी ? पं० युता. ॥११॥ ह भावयत्युच्चैर्मध्यस्थेनान्तरात्मना। सद्वन्दनां सुबीजं वा, नियमादधिगच्छति ॥२॥पराभिप्रायमज्ञात्वा, तत्कृतस्य न वस्तुनः । गुणदोषौ सतावाच्यौ, प्रश्न एव तु युज्यते ॥ ३॥ प्रष्टव्योऽन्यः परीक्षार्थमाहात्मनो वा परस्य च । ज्ञानस्य वाऽभिवृद्ध्यर्थं, त्यागार्थं संशयस्य च ॥ ४॥ कृत्वा यदर्जितं पुण्यं, मयैनां 2 शुभभावतः। तेनास्तु सर्वसत्त्वानां, मात्सर्यविरहः परः॥ ५॥ इति ललितविस्तरानामचैत्यवन्दनवृत्तिः । रू समाप्ता ॥ कृतिर्द्धमतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति ॥ इतिश्रीमुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायां सिद्धमहावीरादिस्तवः समाप्तः॥ कष्टो ग्रन्थो मतिरनिपुणा सम्प्रदायो न तादृक्, शास्त्रं तन्त्रान्तरमतगतं सन्निधौ नो तथापि । स्वस्य स्मृत्यै पर|हितकृते चात्मबोधानुरूपमागामागःपदमहमिह व्यापृतश्चित्तशुद्धया ॥१॥ (मन्दकान्ता.) का १ एतां प्र०२ सबीजं प्र० ३ वाप्र० ४०राचार्यश्रीमच्छी पहरिभद्रसूरीश्वरस्य खपरोपकाराय निर्वाणफलसाधनार्थ अतिशयकारणं भविकजनायक नान्यस्य । कल्याणमस्तु । ग्रन्थाग्रम् १५४५ पञ्जिकाग्रन्थ० २१५५ उभयोर्मीलने ३७०० ५०प्तः तत्समाप्तौ समाप्तेयं ललितविस्तरापलिका. ॥११८॥ इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोखारे-प्रन्थाङ्क: २९॥ chi ti ti 000 Giai Thun 4 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy