SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ A विद्वत्प्रवादः, न तदुभयत्यागाद् ,आश्रयणीयोऽपि परमार्थेन तल्लक्षणायोगात्, इत्थमपि तदभ्युप गमेऽतिप्रसङ्गात् , महत्त्वमात्रस्येहाप्रयोजकत्वात् , | "विद्वत्प्रवादः" प्राज्ञप्रसिद्धिः, योगक्षेमयोरन्यतरकृत्सर्वथा तदकर्ता वा नाथः स्यादित्याशङ्कानिरासायाह-"न" नैव "तदुभयत्यागात्” तदुभयं-योगक्षेमोभयं सर्वथा तत्परिहारादनयोरेवान्यतराश्रयणाद्वा "आश्रणीयोऽपि” ग्राह्योऽपि अर्थित्ववशान्नाथः, किं पुनरनाश्रयणीय इत्यपिशब्दार्थः, कुत इत्याह-"परमार्थेन” निश्चयप्रवृत्त्या "तल्लक्षणायोगात्" नाथलक्षणायोगात्, उभयकरत्वमेव तल्लक्षणमित्युक्तमेव, विपक्षे बाधकमाह-"इत्थमपि" तल्लक्षणायोगेऽपि, तल्लक्षणयोगे तु प्रसज्यत एवेत्यपिशब्दार्थः "अतिप्रसङ्गादू" अकिञ्चित्करस्य कुड्यादेरपि नाथत्वप्राप्ते, नहि गुणैश्वर्यादिना महानेव नाथ इति नातिप्रसङ्ग इत्याशङ्कयाह-"महत्त्वमात्रस्य" योगक्षेमरहितस्य महत्त्वस्यैव केवलस्य "इह"नाथत्वे "अप्रयोजकत्वाद्" अहेतुत्वात्, कुत इत्याह विशिष्टोपकारकृत एव तत्त्वतो नाथत्वात् , औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वासिद्धिः, 1 तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः क्षेमं च तत्तदुपद्रवाद्यभावेन, “विशिष्टोपकारकृत एव" योगक्षेमलक्षणोपकारकृत एव, नान्यस्य, "तत्त्वतो” निश्चयेन "नाथत्वात्" नाथभावात् , १ कुट्या० प्र०. २ तर्हि प्र०. இருவருaOGASOOOOOOO Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy