SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ललितवि० विभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय इत्यतस्तव्यवच्छेदार्थं धर्मतीर्थकरानिति । आह-यद्येवं | पं० युता. ॥९ ॥ धर्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकरानिति न वायमिति, अत्रोच्यते, | "भावतस्तदन्यसमुच्चयार्थ इति" भावतो-नामस्थापनाद्रव्याहत्परिहारेण शुभाध्यवसायतो वा तदन्येषां-ऋषभादि चतुर्विंशतिव्यतिरिक्तानां ऐरवतमहाविदेहजानामर्हता सङ्ग्रहार्थः, तदुक्तं-“अविसइंग्गहणा पुण एरवयमहाविदेहे य” | का ही इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थभवतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थ-12 करा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरान-16 प्याहेति।अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति. अनोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तदपोहायाह-जिनानिति, श्रूयते च कुनयदर्शने-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं ।। तीर्थनिकारतः ॥ १॥” इत्यादि, तन्नूनं ते न रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह || का भवाङ्कुरप्रभवो ?, बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञानपांशुपिहितं, पुरातनं कर्मबीजम १०च्यं प्र० २ इत्यत्र प्र० 00000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy