________________
ल०१६
Jain Education Inter
90096
990099
विनाशि तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥ १ ॥ तथा - दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भ| वति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २ ॥ इत्यादि, आह - यद्येवं जिना | नित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्ट - | श्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिनाः अवधिजिनाः मनःपर्यायजिनाः छद्मस्थवीतरागाश्च तन्मा भूत्तेष्वेवं सम्प्रत्यय इति तद्व्युदासार्थं लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति, अपर - | स्त्वाह- अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हयतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य नामाद्यनेकभेदत्वात् भावार्हत्सङ्ग्रहार्थत्वादिति, अपरस्त्वाह- केवलिन इति न वाच्यं यथोदाहृततत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात् सति च व्यभिचार - सम्भवे विशेषणोपादानसाफल्यात्, तथाच सम्भवे व्यभिचारस्यें विशेषणमर्थवद्भवति, यथा
१०ष्वेवं प्र० २ यथोदितस्वरू० प्र० ३ ० लित्वाव्य० प्र० ४ ० चारे च वि० प्र०.
For Private & Personal Use Only
996090
w.jainelibrary.org