SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 000000000000 न्यलं मोहविषत्यागस्तथैवहि ॥ ३॥ शैवे मार्गेऽत एवासौ, याति नित्यमखेदितः । न तु मोहविषग्रस्त, इतरस्मिन्निवेतरः ॥ ४ ॥ "युक्त्यागमसिद्धं" युक्तिः-अन्वयव्यतिरेकविमर्शरूपा आगमश्च “जं जं समयं जीवो, आविस्सइ जेण जेण भावेण" इत्यादिरूपस्ताभ्यां सिद्ध-प्रतिष्ठितम् “एतत्" कारणानुरूपत्वं कार्यस्य, सिद्धयतु नामेदमन्यकार्येषु प्रकृते न सेत्स्यतीत्याह-"तल्लक्षणानुपाति च" युक्त्यागमसिद्धकारणानुरूपकार्यलक्षणानुपाति च विद्याजन्म, कुत इत्याह-इतिवचनादि|ति वक्ष्यमाणेन सम्बन्धो, वचनमेव दर्शयति "वर्चीगृहेत्यादिश्लोकपञ्चक" सुगमशब्दार्थ च, नवरं "इतरस्मिन्निवेतरः" इति यथा इतरस्मिन्-संसारमार्गे इतरो-मोहविषेणाग्रस्तो विवेकी नित्यमखेदितो न याति, तथा शैवे मार्ग मोहविषग्रस्तो न याति, खेदितस्तु कोऽपि कथञ्चित् द्रव्यत उभयत्रापि यातीति भावः, अभिप्रायः पुनरयम्-अनुरूपकारणप्रभवे हि विद्याजन्मनि विषयवैराग्यक्रियाज्ञानात्मके योगे सातत्यप्रवृत्तिलक्षणं च शिवमार्गगमनं तत्फलमुपयुज्यते नान्यथेति, | क्रियाज्ञानात्मके योगे, सातत्येन प्रवर्तनम् । वीतस्पृहस्य सर्वत्र, यानं चाहुः शिवाध्वनि ॥ ५॥"||४|| डाइतिवचनात् , अवसितमानुषङ्गिकं, प्रकृतं प्रस्तुमः, स हि कायोत्सर्गान्ते यद्येक एव ततो "नमो अरहंताणंति” नमस्कारेणोत्सार्य स्तुतिं पठत्यन्यथा प्रतिज्ञाभङ्गः, जाव अरहंताणं इत्यादिनाऽस्यैव || १०णमिति Jain Education Intens For Private & Personel Use Only m.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy