________________
ललितवि०
11 29 11
900006006006066060060
प्रतिज्ञातत्वात्, नमस्कारत्वेनास्यैव रूढत्वाद्, अन्यथैतदर्थाभिधानेऽपि दोषसम्भवात् तदन्यमन्त्रादौ तथादर्शनादिति । अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति, यावत्स्तुतिपरिसमाप्तिः, अत्र चैवं वृद्धा वदन्ति यत्र किलाऽऽयतनादौ वन्दनं चिकीर्षितं तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तं पुरस्कृत्य प्रथमकायोत्सर्गः स्तुतिश्च तथा शोभनभावज - | नकत्वेन तस्यैवोपकारित्वात्, ततः सर्वेऽपि नमस्कारोच्चारणेन पारयन्तीति व्याख्यातं वन्देनाकायोत्सर्ग सूत्रं ॥
11
Jain Education International
3000
For Private & Personal Use Only
6666€
इतिश्रीमुनिचन्द्रसूरिकृतायां ललितविस्तरापञ्जिकायामर्हच्चैत्यदण्डकः समाप्तः ॥ पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले ये भारते तीर्थकृतस्तेषामेवैकक्षेत्रनिवासादिनाऽऽसन्नतरोपकारित्वेन कीर्त्तनाय चतुर्विंशतिस्तवं पठति पठन्ति वा स चायम् - "लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १ ॥" अस्य व्याख्या - लोकस्योद्योतकरा- ७॥ ८९ ॥
१ वन्दनका० प्र०
पं० युता.
11G
www.jainelibrary.org