SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ललितवि० निर्वाणनिबन्धनं च जायन्त इति नैव भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोष-18 पं० युता ॥२५॥ 18| सम्भव इति, एकानेकखभावं च वस्तु, अन्यथा तत्तत्वासिद्धेः, । एकानेकस्वभावं, चकारः प्रकृतोपमाऽविरोधभावनासूचनार्थः, द्रव्यपर्यायरूपत्वात् , वस्तु-जीवादि इति पक्षः, अत्र हेतुः-अन्यथा-एकानेकस्वभावत्वमन्तरेण तस्य-वस्तुनः तत्त्वं-वस्तुत्वं तस्यासिद्धेः, एतद्भावनायैवाह8 सत्त्वामूर्त्तत्वचेतनत्वादिधर्मरहितस्य जीवत्वाद्ययोग इति न्यायमुद्रा, न सत्त्वमेवामूर्त्तत्वादि, सर्वत्र || तत्प्रसङ्गात् , ___ "सत्त्वामूर्त्तत्वचेतनत्वादिधर्मरहितस्य" सत्त्वं-सत्प्रत्ययाभिधानकारित्वं, अमूर्तत्वं-रूपादिरहितत्वं, चेतनत्व-चैतन्यवत्त्वम् , आदिशब्दात् प्रमेयत्वप्रदेशवत्वादिचित्रधर्मग्रहः, तै रहितस्य-अविशिष्टीकृतस्य वस्तुनो “जीवत्वाद्ययोगः"। परस्परविभिन्नजीवत्वादिचित्ररूपाभावः, “इति” एषा "न्यायमुद्रा" युक्तिमर्यादा वर्त्तते, प्रज्ञाधनैरपि परैरुल्लवितुम-| शक्यत्वात् , ननु सत्त्वरूपानतिक्रमादमूर्त्तत्वादीनां कथं सति सत्त्वे जीवत्वाद्ययोग इत्याशङ्कयाह-"न" नैव “सत्त्वमेव"| शुद्धसङ्ग्रहनयाभिमतं सत्तामात्रमेव, “अमूर्त्तत्वादि" अमूर्त (त्व)चैतन्यादि जीवादिगतं, कुत इत्याह-"सर्वत्र" सत्त्वे घटादौ ॥२५॥ "तत्प्रसङ्गाद" अमूर्तत्वचैतन्यादिप्राप्तेः, सत्त्वैकरूपात्सर्वथाऽव्यतिरेकात् , यदि नामैवं ततः किमित्याह १०तया प्र०२ सत्त्वं घटादिसर्वव्यापि अमूर्चत्वं गगनादिव्यापि भेदकामावाज्जीवत्वासिद्धिरिति । 1000000000000000000000 000000000000000 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy