________________
पं० युता.
TET0
ललितवि० कर्मयोग इत्यादिविचित्रवचनश्रवणादिति, न चेदं यथोदितमार्गाभावे, स चोक्तवद्भगवद्भय इति ॥४२॥1 मार्ग ददति मार्गदाः १७ ॥ तथा 'सरणदयाणं" इह शरणं-भयार्त्तत्राणं, तच्च संसारकान्तारग
तानां अतिप्रवलरागादिपीडितानां दुःखपरम्परासङ्क्लेशविक्षोभतः समास्वा(श्वा)सनस्थानकल्पं, तत्वचिन्तारूपमध्यवसानं विविदिषेत्यर्थः, सत्यां चास्यां तत्वगोचराः
कर्मयोगः--क्रियालक्षणः, कर्मग्रहणं इच्छालक्षणस्य प्रणिधानयोगस्य व्यवच्छेदार्थ, सामान्येन ह्यन्यत्र योगः पञ्चधा, यदुक्तम्--"प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः । धर्म राख्यातः शुभाशयः पञ्चधाऽत्र विधौ ॥१॥ (इतिषोडशके ३ आर्या ६) शुभाशयश्च योगः, "इत्यादीति” आदिशब्दादिच्छायोगादिवचनग्रहः, “दुःखपरम्परासक्लेशविक्षोभतः” इति, दुःखपरम्परायाः-नरकादिभवरूपायाः सङ्क्लेशस्य च-क्रोधादिलक्षणस्य विक्षोभतः--स्वरूपहासलक्षणचलनादिति ।
शुश्रूषाश्रवणग्रहणधारणाविज्ञानोहापोहतत्वाभिनिवेशाः प्रज्ञागुणाः, प्रतिगुणमनन्तपापपरमाणवपग1 मेनैते इति समयवृद्धाः।
"शुश्रूषेत्यादि" शुश्रूषा-श्रोतुमिच्छा श्रवणं-श्रोत्रोपयोगो ग्रहणं-शास्त्रार्थमात्रोपादानं धारणम्-अविस्मरणं, मोहस१ एतच्च प्र० २ एषां हानिकर्तृत्वात् ॥
000000000000000000000000
-
माम
का॥ ४२ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org