________________
ललितवि० आविद्वदङ्गनादिसिद्धमेतत् , न चायं पुरुषमात्रनिमित्तः, सर्वत्र सदाऽभावानुपपत्तेः, नैवं चिति- पं० युता॥५७॥
मात्रनिवन्धना रागादय इति भावनीयम् , एवं च तथाभव्यत्वादिसामग्रीसमुद्भूतचरणपरिणामतो || 3 रागादिजेतृत्वादिना तात्त्विकजिनादिसिद्धिः २७ ॥ एते चावर्त्तकालकारणवादिभिरनन्तशिष्यैर्भाव-18
तोऽतीर्णादय एवेष्यन्ते "काल एव कृत्स्नं जगदावर्त्तयती” तिवचनाद् , एतन्निरासायाह-"तीर्णेभ्य-| का स्तारकेभ्यः" ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः ____“आविद्वदङ्गनादिसिद्धमेतत्" सर्वजनप्रतीतमित्यर्थः, अत्रैव विशेषमाह-"न चाय” मृगतृष्णिकाद्यनुभवः “पुरुषमात्रनिमित्तः” पुरुषमात्रं-पुरुष एव तदनुभववान् स्वव्यतिरिक्तरविकरादिकारणनिरपेक्षो निमित्तं-हेतुर्यस्य स तथा, कुत | इत्याह-"सर्वत्र" क्षेत्रे द्रष्टरि वा "सदा" सर्वकालम् "अभावाऽनुपपत्तेः" अनुपरमप्राप्तेः, प्रस्तुतयोजनामाह-"न" नैव “एवं" मृगतृष्णकाद्यनुभववत् चितिमात्रनिबन्धना रागादयः, किन्तु चैतन्यव्यतिरिक्तपौद्गलिककर्मसहकारिनिमित्ता “इति भावनीयं" प्राग्वदस्य भावना कार्या । “एते च आवर्त्तकालकारणवादिभिरिति” आवर्तस्य-नरनारकादिपर्या-100 || यपरिवर्तरूपस्य काल एव कारणं-निमित्तमिति वावदूकैः, तीर्णाः ॥ 1नैतेषां जीवितावर्त्तवद्भवावों, निबन्धनाभावात् , न ह्यस्यायुष्कान्तरवद्भवाधिकारान्तरं, तद्भा12वेऽत्यन्तमरणवन्मुक्त्यसिद्धेः, तत्सिद्धौ च तद्भावेन भवनाभावः, हेत्वभावात् , न हि मृतः
00000000000000000
॥ ५७ ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org