________________
96000960950000000000906
॥ ८६ ॥
ललितवि० |पेक्षा?, अभिष्वङ्गाभावात्, आगमप्रामाण्याद्, उक्तं च- " उस्सासं न निरंभइ, अभिग्गहिओवि किमुय चिट्ठाए ? । सज्जभरणं णिरोहे, सुहुमुस्सासं तु जयणाए ॥१॥" न च मरणमविधिना प्रशस्यत इति, अर्थहानेः, शुभभावनाद्ययोगात् स्वप्राणातिपातप्रसङ्गात्, तस्य चाविधिना निषेधात् उक्तं च- "स वत्थ समं सञ्जमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो विसोही न याविरई ॥ १ ॥” कृतं प्रसङ्गेन कियन्तं कालं यावत्तिष्ठामीत्यत्राह - "जाव अरहंताणमित्यादि" यावदिति - कालावधा| रणे, अशोकाद्यष्टमहाप्रातिहार्यलक्षणां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां, भगः समग्रैश्वर्यादिलक्षणः स | विद्यते येषां ते भगवन्तः तेषां सम्बन्धिना नमस्कारेण 'नमो अरहन्ताणन्ति' अनेन "न पारयामि" न | पारं गच्छामि, तावत्किमित्याह - "ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि" तावच्छब्देन | कालनिर्देशमाह, "कार्य” देहं "स्थानेन” ऊर्ध्वस्थानेन हेतुभूतेन, तथा "मौनेन" वाग्निरोधलक्षणेन, तथा "ध्यानेन " धर्मध्यानादिना "अप्पाणंति" प्राकृतशैल्या आत्मीयम्, अन्ये न पठन्त्येवैनमालापकं "व्युत्सृजामि" परित्यजामि, इयमत्र भावना - कायं स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तरा
Jain Education International
For Private & Personal Use Only
3000
30369
पं० युता.
॥ ८६ ॥
www.jainelibrary.org