SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥४१॥ मरूपमार्गे"आन्तरे" अन्तरङ्गहेतौ बहिरङ्गगुर्वादिसहकारिसद्भावेऽपि यथोदितगुणस्थानावाप्तिः"सम्यग्दर्शनादिगुणलाभः,60 युता. कुत इत्याह-"मार्गविषमतया” क्षयोपशमविसंस्थुलतया "चेतःस्खलनेन" मनोव्याघातेन "प्रतिबन्धोपपत्तेः" यथोदितगुणस्थानावाप्तेर्विष्कम्भसंभवात् , कुतो ? यतः "सानुबन्धक्षयोपशमात्" उत्तरोत्तरानुबन्धप्रभूतक्षयोपशमात् "गुणस्थानावाप्तिः” पूर्वोक्ता जायत इति, व्यतिरेकमाह-"अन्यथा” सानुबन्धक्षयोपशमाभावे “तदयोगात्" यथोदितगुणस्थानावाप्तेरभावात् , कुत इत्याह| क्लिष्टदुःखस्य तत्र तत्त्वतो बाधकत्वात् , सानुबन्धं क्लिष्टमेतदिति तन्त्रगर्भः, तद्बाधितस्यास्य तथाग-181 मनाभावात् , भूयस्तदनुभवोपपत्तेः, न चासौ तथाऽतिसङ्क्लिष्टस्तत्प्राप्तावितिप्रवचनपरमगुह्यं, क्लिष्टं दुःखयतीति दुःख-कर्म ततः क्लिष्टकर्मणः "तत्र" निरनुबन्धक्षयोपशमे "तत्त्वतः" अन्तरङ्गवृत्त्या "वाधकत्वात्" प्रकृतगुणस्थानस्येति, क्लिष्टस्वरूपमेव व्याचष्टे-"सानुबन्धं" परम्परानुबन्धवत् , क्लिष्टं-केशकारि एतत्-कम्म, न पुनस्तत्कालमेव परमक्लेशकार्यपि स्कन्दकाचार्यशिष्यकर्मवन्महावीरकर्मवद्वा "इति तन्त्रगर्भः" एष प्रवचनपरमार्थः, कुत एतदित्याह-"तद्बाधितस्य” क्लिष्टकाभिभूतस्य "अस्य” चेतसः "तथागमनाभावात्” अवक्रतया विशिष्टगुणस्थानगमनाभावात् , कुत इत्याह-"पुनस्तदनुभवोपपत्तेः” तस्य-क्लिष्टदुःखस्यानुभव एवोपपत्तिस्तस्याः, अवश्यमनुभवनीये ॥४१॥ हि तत्र कथमवर्क चित्तगमनं स्यादितिभावः । ननु सम्यग्दर्शनावाप्तावपि कस्यचिन्मिथ्यात्वगमनात् कथमत्र क्लिष्टदुःखा Jan Education Intemanong For Private Personel Use Only www.jainelorary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy