________________
100065
| मेतदिति । तत्र यदुक्तं " कीर्त्तयिष्यामीति" तत्कीर्त्तनं कुर्वन्नाह - उसभमजिअं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्कदंतं, सीअल सिजंस वासुपुजं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥ ४ ॥ एता निगदसिद्धा | एव, नामान्वर्थनिमित्तं त्वावश्यके "उरूसु उसभलञ्छण, उसभं सुमिणंमि तेण उसभजिणो” इत्या दिग्रन्थादव सेयमिति, कीर्त्तनं कृत्वा चेतेः शुद्ध्यर्थं प्रणिधिमाह — एवं मए अभिथुआ, विहुअरयमला | पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५॥ व्याख्या - " एवम् " अनन्तरोदितेन | विधिना मयेत्यात्मनिर्देशमाह, अभिष्टुता इति आभिमुख्येन स्तुता अभिष्टुताः स्वनामभिः कीर्तिता | इत्यर्थः, किंविशिष्टास्ते ? विधूतरजोमलाः, तत्र रजश्च मलं च रजोमले विधूते - प्रकम्पिते अनेकार्थस्वाद्धातूनाम् अपनीते रजोमले यैस्ते तथाविधाः, तत्र बध्यमानं कर्म्म रजो भव्यते, पूर्वबद्धं तु मल१ चित्तशु० प्र०. २ प्रणिधान० प्र० ३ ० त्वाद्वा अप० प्र० ४०ऽभिधीयते प्र०.
Jain Education International
For Private & Personal Use Only
9000000000000000000000
www.jainelibrary.org