________________
10 तस्याऽऽस्वादनम्-अनुभवो,ननु क्रियैव फलदा न तु ज्ञानं, यथोक्तं-"क्रियैव फलदा पुंसां,न ज्ञानं फलदं मतम् । यतः स्त्रीभ-|
क्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, किं विवेकग्रहणेनेत्याशक्य व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-"न" नैव "अविज्ञातगुणे" अनिणीतज्वराद्युपशमस्वभावे "चिन्तामणी' चिन्तारत्ने “यत्नः" तदुचितपूजाद्यनुष्ठानलक्षणो, | यथा हि चिन्तामणी ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति, ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेनेत्याह-"न च” नैव "अन्यथा" अज्ञातगुणत्वेन यत्नाभावे "अतोऽपि" चिन्ता
मणेरपि आस्तां श्रुतज्ञानात् “समीहितसिद्धिः" प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव दृढयन्नाहal प्रकटमिदं प्रेक्षापूर्वकारिणां, एकान्ताविषयो गोयोनिवर्गस्य, परमगर्भ एष योगशास्त्राणां,
अभिहितमिदं तैस्तैश्चारुशब्दैर्मोक्षाध्वदुर्गग्रहणमिति कैश्चित् तमोग्रन्थिभेदानन्द इति चान्यैः गुहाकान्धकारालोककल्पमपरैः भवोदधिद्वीपस्थानं चान्यैरिति, ___ "प्रकटमिदं" प्रत्यक्षमेतत् , "प्रेक्षापूर्वकारिणां" बुद्धिमतां प्रेक्षाचक्षुषो विषयत्वाद्यदुत ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिफलो,व्यतिरेकमाह-"एकान्ताविषयः" सदाप्यसंवेद्यत्वात् , “गोयोनिवर्गस्य" बलीवईसमपृथग्जनस्य, पुनः कीदृगि| त्याह-"परमगर्भः" परमरहस्य, “एष" विवेको “योगशास्त्राणां षष्टितन्त्रादीनां, कुतो -यतः अभिहितमिदं-विवेकवस्तु "तैस्तैः" वक्ष्यमाणैः “चारुशब्दैः" सत्योदारार्थध्वनिभिः “मोक्षाध्वेत्यादि" प्रतीतार्थ वचनचतुष्कमपि, नवरं “मोक्षा
ஒருருருருருருருருOேCOCC4
0000000000000000000006
Endantem
For Private Personal use only
www.jainelibrary.org