________________
ललितवि० ध्वदुर्गग्रहणमिति” यथा हि कस्यचित्क्वचिन्मार्गे तस्करायुपद्रवे दुर्गग्रहणमेव परित्राणं, तथा मोक्षाध्वनि रागादि-16| पं० युता.
स्तेनोपद्रवे विवेकग्रहणमिति, आह-श्रुतमात्रनियतं विवेकग्रहणं, तत्किमस्मादस्य विशेषेण पृथग् ज्ञापनमित्याशझ्याह॥१०४॥
न चैतद्यथावदवबुध्यते महामिथ्यादृष्टिः, तद्भावाऽऽच्छादनात् , अहृदयवकाव्यभावमिति, तत्प्रवृत्त्यायेव ह्यत्र सल्लिङ्गं, तद्भाववृद्धिश्च काव्यभावज्ञवत् , अत एव हि महामिथ्यादृष्टेः प्राप्ति-|| शिरप्यप्राप्तिः, तत्फलाभावात् , अभव्यचिन्तामणिप्राप्तिवत् , मिथ्यादृष्टेस्तु भवेद्रव्यप्राप्तिः साऽऽद-15
रादिलिगा अनाभोगवती, न त्वस्यास्थान एवाभिनिवेशः, भव्यत्वयोगात , | "न (नच)” नैव "एतत्" श्रुतं कथञ्चित्पाठेऽपि “यथावत्" यत्प्रकारार्थवद्याशार्थमित्यर्थः, "अवबुध्यते” जानीते
"महामिथ्यादृष्टिः" पुद्गलपरावर्त्ताधिकसंसारः, कथमित्याह-"तद्भावाच्छादनादू" बोधभावाऽऽवरणात् , दृष्टान्तमाह|"अहृदयवद्" अव्युत्पन्न इव "काव्यभावमिति" शृङ्गारादिरससूचकवचनरहस्यमिति, अतः कथं श्रुतमात्रनियतं विवेकग्रहणमिति, कुत इदमित्थमित्याह-तत्प्रवृत्त्यायेव "हिः" यस्मात् तत्रावबुद्धे श्रुतार्थे प्रवृत्तिविघ्नजयसिद्धिविनियोगा एव न पुनः श्रुतार्थज्ञानमात्रम् "अत्र" श्रुतावबोधे सद्-अव्यभिचारि लिङ्ग-गमको हेतुः, किमेतावदेव नेत्याह"तद्भाववृद्धिश्च" बोधभाववृद्धिश्च, "काव्यभावज्ञवत्" काव्यभावज्ञस्येव काव्ये इति दृष्टान्तः, “अत एव" यथावदन
॥१०४॥ १०रस्याप्राप्तिः प्र०
DO0000000000000
on Education international
For Private Personel Use Only
www.jainelibrary.org