SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ललितवि० "नेत्यादि,” न-नैव जगत्कर्तरि-ब्रह्मलक्षण आधारभूते लये-अभिन्नरूपावस्थाने मुक्तानां निष्ठितार्थत्वं, कुत इत्या-13 | पं० युता. Enह-"तत्करणेन" तस्य-जगतः करणेन-ब्रह्मसाङ्गत्येन युक्तानां, अतः कृतकृत्यत्वायोगाद् , अत्रैवाभ्युच्चयमाह-"हीनाI|| दिकरणे च” हीनमध्यमोत्कृष्टजगत्करणे मुक्तानाम् “इच्छाद्वेषादिप्रसङ्गः" सङ्कल्पमत्सराभिष्वङ्गप्राप्तिः, कुत इत्याह-"त व्यतिरेकेण" इच्छाद्यन्तरेण "तथाप्रवृत्त्यसिद्धेः" वैचित्र्येण प्रवृत्त्ययोगादू, एवं जगत्करणे “सामान्यसंसारिणो" मनुष्या॥ देरन्यतरस्मादू, "अविशिष्टतरम्" अतिजघन्य"मुक्तत्वमिति चिन्तनीयम्" अस्य भावना कार्या, अन्यस्य जगत्कर्तुमशक्त त्वेन परिमितेच्छादिदोषत्वाद् ,अथ कर्मादिकृतं जगद्वैचित्र्यं, पुरुषस्तु निमित्तमात्रत्वेन कर्तेत्यपि निरस्यन्नाह-"निमित्तकर्तृत्वाभ्युपगमे तु" निमित्तं सन्नसौ कर्त्ता, इच्छादिदोषपरिजिहीर्पयेत्येवमङ्गीकरणे तत्त्वतोऽकर्तृत्व, स्वातन्त्र्यासिद्धेः, न च द्वयोरेकीभावोऽन्यतराभावप्रसङ्गात् , न सत्तायाः सत्तान्त-1 10 रप्रवेशेऽनुपचयः, उपचये च सैव सेत्ययुक्तं, तदन्तरमासन्नः स इति नीतिः । "तत्त्वतो" निरूपचरिततया अकर्तृत्वं पुरुषस्य, हेतुमाह-"स्वातन्त्र्यासिद्धेः” स्वतन्त्रः कतैतिकतलक्षणानुपपत्तेः, तथाऽन्यस्यान्यत्र लयोऽप्यनुपपन्न इति दर्शयन्नाह-"न च" द्वयोः" मुक्तपरमपुरुषयोः “एकीभावो" लयलक्षणः, कुत | इत्याह-"अन्यतराभावप्रसङ्गाद् , अन्यतरस्य-मुक्तस्य परमपुरुषस्य वाऽसत्त्वप्राप्तेरन्यतरस्येतरस्वरूपपरिणतो तत्रं लीनत्वोपपत्तेः, एतदनभ्युपगमे दूषणान्तरमाह-"न" "सत्तायाः" परमपुरुषलक्षणायाः “सत्तान्तरे" मुक्तलक्षणे प्रविष्टे सती-10 १ नारकादिरूपेण हीनादित्वम् । २ तत्त्वे ली०प्र०॥ இருமுருடு in Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy