________________
ललितवि० भावात् निर्दग्धमेतत् , तथाऽहेतुकविघातासिद्धेः सदा सत्त्वादिभावेन ४। एवं धर्मस्य नायका धर्म- पं० युता.
नायका इति २२॥ | "तदाधिपत्यतो भावान्न देवानांस्वातन्त्र्येणेति" भगवत्स्वेवाधिपतिषु इयमुदारर्द्धिरुत्पद्यते, न देवेषु कर्तृष्वपि, “अधिकानु| पपत्तेरिति” अधिकपुण्यसम्भवे हि इतरहिन्यते "सदा सत्त्वादिभावेनेति" "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । | अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥१॥” इति । अत्र तथाशब्दा एवंशब्दांश्चानन्तरहेतुना उत्तरहेतो
स्तुल्यसाध्यसूचनार्थाः॥ IA तथा-'धम्मसारहीणं' इहापि धर्मोऽधिकृत एव, तस्य स्वपरापेक्षया सम्यक् प्रवर्त्तनपालनदम-18
नयोगतः सारथित्वं, तद्यथा- सम्यक्प्रवर्त्तनयोगेन परिपाकापेक्षणात् प्रवर्तकज्ञानसिद्धेः १ । | "इहापीत्यादि" इहापि न केवलं पूर्वसूत्रे, "धर्मोऽधिकृत एव" चारित्रधर्म इत्यर्थः, "तस्य' रथस्येव "स्वपरापेक्षया" स्वस्मिन्परस्मिंश्चेत्यर्थः, "प्रवर्तनपालनदमनयोगतः" हेतुत्रितयतया साधयिष्यमाणात् , "सारथित्वं" रथप्रवर्तकत्वं, तदेव तद्यथेत्यादिना भावयति, तत्सारथित्वं यथा भवति तथा प्रतिपाद्यत इत्यर्थः, “सम्यक्प्रवर्तनयोगेन" अवन्ध्यमूला- ID॥ ५९॥ रम्भव्यापारेण धर्मसारथित्वमिति संटङ्कः, एषोऽपि कुत इत्याह-"परिपाकापेक्षणात्" परिपाकस्य-प्रकर्षपर्यन्तलक्षणस्या
१ इतरद्विहन्यते प्र० । २ ०ब्दार्थाश्चा० प्र० । ३ सफलयाऽऽद्योद्यमोत्पादनक्रियया ।
D@@3000 3000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org