________________
ललितवि० नुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, विज्ञप्तिरित्यर्थः, पञ्चकमप्येतदपुनर्बन्ध-18 पं० युता. ॥४४॥16| कस्य यथोदितस्य, अस्य पुनर्बन्धके स्वरूपेणाभावात्।
"अभक्ष्यास्पर्शनीयन्यायेन" प्राग्व्याख्यातेन “अज्ञानत्वात्" तत्त्वचिन्तायां ज्ञानाभावरूपत्वात् , यदि नामैवं ततः किमित्याह-"न च" नैव "इद" ज्ञान “यथोदितशरणाभावे” प्रागुदितविविदिषाविरहलक्षणे, एवमपि किमित्याहall "तच्च" शरणं "पूर्ववदू" अभयादिधर्मवदू, “भगवय” इति । "बोहिदयाणं” पञ्चकमप्यभयचक्षुरादिरूपम् , आस्तां का प्रस्तुता बोधिः, “एतद्" अनन्तरोक्तम् "अपुनर्बन्धकस्य” उक्तलक्षणस्य, कुत इत्याह-"यथोदितस्य” उक्तनिर्वचनस्य
“अस्य" पञ्चकस्य "पुनर्बन्धके" विलक्षणे “स्वरूपेण" स्वस्वभावेन “अभावाद्" । अस्यैव हेतोः सिद्ध्यर्थमाह| इतरेतरफलमेतदितिनियमः, अनीदृशस्य तत्त्वायोगात् , न ह्यचक्षुष्फलमभयं, चक्षुर्वाऽमार्गफ-10 लिमित्यादि, एवं चोत्कृष्टस्थितेरी ग्रन्थिप्राप्तिमेते भवन्तोऽप्यसकृन्न तद्रूपतामासादयन्ति, विवक्षितफ
लयोग्यतावैकल्पात् ॥ ___ "इतरेतरफलं" इतरस्य-पूर्वपूर्वस्य इतरद्-उत्तरोत्तरं फलं-कार्यम् “एतत्" पञ्चकम् “इति" एष "नियमो” व्यवस्था,
॥४४॥ १ निर्धारितार्थे सप्रेमवस्तुखीकारधीः। २ सपरिकरयथार्थतया सम्यग्दर्शनस्वरूपं विज्ञानं बोधिः जिनोक्त्यनुरूपवस्तुखभावावाप्तिरिति || भावः । ३ ग्रन्थिदेशप्राप्तिं यावत् ।
000000000000000000
0900000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org