SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ ललितवि० उपोद्घातः। उपोद्घात. இருருருருருருருருருருருருருருநBDOE 0000000000 जयत्यसौ श्रीजिनराट् सदुक्तिः। पावयन्तु पूतपरमेश्वरप्रवचनपीयूषपीनान्तःकरणाः सचक्षुष्का ग्रन्धमेनं तत्त्वरत्नरत्नाकरायमाणमालोक्य तदुक्तम-6 नुष्ठाय च,न हि कञ्चनापि ग्रन्थार्थमननुष्ठाय ज्ञप्तिमात्रेण तस्याधिगम्यते भावुक भविकवरपि, ग्रन्थश्चायं विरचितोऽनुष्ठानो|पयोगी सुविहितनामधेयैः सूरिभिः, तथा च यथा द्रव्यगणितकथानुयोगानां चारित्रप्रतिपत्तिहेतुतया प्राधान्यात् तदाहत्यैव तदवबोधः फलेग्रहिः, तथा प्रस्तुतस्यापि वाङ्मयस्यावबोधस्तदुक्तानुष्ठानेनैव फलप्रदः, सर्वत्र चैवमाहते प्रवचने न्यायोऽयम् , अयमेव 'ज्ञानक्रियाभ्यां मोक्ष' इति प्रसिद्धतरस्य सूत्रस्य परमार्थः, विशेषेण चास्योपयोगिताऽऽवश्यकचैत्यवन्दनासूत्राणामनन्यसाधारणया व्याख्यया समलङ्कतत्वात् , ज्ञाते हि अवितथे परमार्थे परिणामोल्लासो जाजायते च ततः कर्मक्षयक्षयोपशमतोऽपूर्वात्मगुणोद्भवः, अनुष्ठेयं च त्रिसन्ध्यमवश्यं चैत्यवन्दनमहद्गुणगणपरागषट्पदैः प्रत्यहमसामान्यसम्यग्दर्शनशुद्धये, शुद्धे च दर्शने यथार्थोऽवबोधपरिणामः क्रमशश्चारित्राचरणपरिणामश्च, तदवश्यं विधिबद्धरागैरनुष्ठेयमेतदाख्यातमव्याबाधबोधैः । तदेवमसमानत्वात् चैत्यवन्दनसूत्राणां सर्वेषामुपयोगित्वाच्च युक्तं विशेषतो विवरणं, तत्रैव श्रद्धामूलसम्भवात् सकलानुष्ठानफलानां, विशेषणसाफल्यपरिज्ञाने च भवेदवश्यमर्हति विशेषेणोपमातिक्रान्त आदर इति युक्तियुक्त एवात्रत्यो विशेषणसाफल्योपदर्शक आयासः। तदेवमुपयुक्ततमस्यास्य व्याख्यानं विहितं श्रीमद्भिः Jain Education Inten For Private Personal Use Only w.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy