________________
ललितषि०
॥ ७७ ॥
1000000000
"
| प्रत्ययं - सत्कारनिमित्तं, प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः । आह – साधुः श्रावको वा ?, तत्र | साधोस्तावत्पूजन सत्कारावनुचितावेव, द्रव्यस्तवत्वात्, तस्य च तत्प्रतिषेधात् "तो कसिणसञ्जमविऊ पुप्फाईयं न इच्छन्ति” इतिवचनात् श्रावकस्तु सम्पादयत्येवैतौ यथाविभवं, तस्य तत्प्रधा ॐ नत्वात्, तंत्र तत्त्वदर्शित्वात्, 'जिणपूयाविभवबुद्धि त्तिवचनात्, तत्कोऽनयोर्विषय इति, उच्यते, सामान्येन द्वावपि साधु श्रावकौ, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् भवति च
“तत्फलेत्यादि” “तत्फलं " तस्य-वन्दनस्य फलं-कर्मक्षयादि मे मम कथं नाम - क्रेनापि प्रकारेण कायोत्सर्गस्यैवावस्थाविशेषलक्षणेन कायोत्सर्गादेव न त्वन्यतोऽपि व्यापारात्, तदानीं तस्यैव भावात् “स्याद्” भूयाद् 'इति' अनया आशंसया “अतोऽर्थम्” वन्दनार्थमिति,
000000000
भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः, साधु शोभनमिदमेतावज्जन्मफलमैविरतानामि| तिवचनलिङ्गगम्यः, तदनुमतिरियं, उपदेशदानतः कारणापत्तेश्च ददाति च भगवतां पूजासत्कारविषयं
१ प्रवरवस्त्रादि० प्र० २ तेन द्रव्यस्तवे धनव्ययान्महादोषनिवृत्तिर्दृष्टत्वात् ज्ञायमानघोर बन्धाभावात् ३० मविरतीना० प्र० ॥
Jain Education International
For Private & Personal Use Only
909999999999999999996
पं० युता
॥ ७७ ॥
www.jainelibrary.org