SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ 00000 0 ललितवि० 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाऽहिंसादि तद्धेतुः॥१॥ इत्यादि,' इत्या पं० युता. दिचित्रप्रावचनिकवस्तुग्रहः, तस्य सम्प्रत्ययः-सम्यश्रद्धानयुता प्रतीतिः स आकारः-स्वभावो यस्य स तथा। ॥८१॥5 आतुरौषधाप्युपादेयतानिदर्शनेन-यथा प्रेक्षावदातुरस्य तथा तथोत्तमौषधाप्तौ विशिष्टफलभव्यतयेतरापोहेन तत्र महानुपादेयभावो ग्रहणादरश्च, एवं मेधाविनो मेधासामर्थ्यात्सद्वन्ध एवो-12 12 पादेयभावो ग्रहणादरश्च, नान्यत्र, अस्यैव भावौषधत्वादिति, एवं च धृत्या-न रागाद्याकुलतया, धृ. कातिर्मनःप्रणिधानं, विशिष्टा प्रीतिः, इयमप्यत्र मोहनीयकर्मक्षयोपशमादिभूता रहिता दैन्यौत्सु-12 क्याभ्यां धीरगम्भीराशयरूपा अवन्ध्यकल्याणनिबन्धनवस्त्वाप्त्युपमया, यथा-दौर्गत्योपहतस्य चिन्ता-101 मण्याद्यवाप्तौ विज्ञाततद्गुणस्य गतमिदानी दौर्गत्यमिति विदिततद्विघातभावं भवति धृतिः, एवं जिनधर्मचिन्तारत्नप्राप्तावपि विदिततन्माहात्म्यस्य क इदानीं संसार इति तदुःखचिन्तारहिता सञ्जायत एवेयमुत्तमालम्बनत्वादिति, एवं धारणया-न चित्तशून्यत्वेन, धारणा-अधिकृत- ८१ ॥ 00000000000000000 90000000000 १०धावाप्तौ प्र०। Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy