________________
00000
0
ललितवि० 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाऽहिंसादि तद्धेतुः॥१॥ इत्यादि,' इत्या
पं० युता. दिचित्रप्रावचनिकवस्तुग्रहः, तस्य सम्प्रत्ययः-सम्यश्रद्धानयुता प्रतीतिः स आकारः-स्वभावो यस्य स तथा। ॥८१॥5
आतुरौषधाप्युपादेयतानिदर्शनेन-यथा प्रेक्षावदातुरस्य तथा तथोत्तमौषधाप्तौ विशिष्टफलभव्यतयेतरापोहेन तत्र महानुपादेयभावो ग्रहणादरश्च, एवं मेधाविनो मेधासामर्थ्यात्सद्वन्ध एवो-12 12 पादेयभावो ग्रहणादरश्च, नान्यत्र, अस्यैव भावौषधत्वादिति, एवं च धृत्या-न रागाद्याकुलतया, धृ. कातिर्मनःप्रणिधानं, विशिष्टा प्रीतिः, इयमप्यत्र मोहनीयकर्मक्षयोपशमादिभूता रहिता दैन्यौत्सु-12
क्याभ्यां धीरगम्भीराशयरूपा अवन्ध्यकल्याणनिबन्धनवस्त्वाप्त्युपमया, यथा-दौर्गत्योपहतस्य चिन्ता-101 मण्याद्यवाप्तौ विज्ञाततद्गुणस्य गतमिदानी दौर्गत्यमिति विदिततद्विघातभावं भवति धृतिः, एवं जिनधर्मचिन्तारत्नप्राप्तावपि विदिततन्माहात्म्यस्य क इदानीं संसार इति तदुःखचिन्तारहिता सञ्जायत एवेयमुत्तमालम्बनत्वादिति, एवं धारणया-न चित्तशून्यत्वेन, धारणा-अधिकृत- ८१ ॥
00000000000000000
90000000000
१०धावाप्तौ प्र०।
Jain Education International
For Private Personel Use Only
www.jainelibrary.org