SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ७३ ॥ पीतादिवत्पित्रादिवासनाया न भिन्ना पुत्रादिवासनेति निरूपणीयं, नोपादानभेदोऽप्यत्र परिहारः “पीतादिवत्” पीतरक्तादिवासनावत् “पित्रादिवासनायाः" पित्रादिवासनामपेक्ष्य" न भिन्ना" न पृथकू पुत्रादिवासना किन्तु ! भिन्नैवेति, “इति” एतन्निरूपणीयं सूक्ष्माभोगेन, यथा नीलादि दृष्टं सन्नीलादिस्ववासनामेव करोति, न भिन्नां | पीतादिवासनामपि, तथैकस्वभावं वस्तु पित्रादि वासनामेकामेव कुर्यात्, न तद्व्यतिरिक्तामन्यां पुत्रादिवासनामपीति, | पुनराशङ्कापरिहारायाह – “न” नैव “उपादानभेदोऽपि न केवलं व्यवहरणीयपित्रादिनिमित्तो वासनाभेदः, किन्तु ? ॐ व्यवहारकोपादानकारणविशेषोऽपि वासनाभेदहेतुः "अत्र” एकस्वभावे वस्तुनि अनेकव्यवहारासाङ्गत्ये प्रेरिते "परिहारः " उत्तरं, परो हि पुत्रादेर्वासनाभेदनिमित्तत्वे प्रतिहते सति कदाचिदिदमुत्तरमभिदध्यात् यदुत - येयमेकस्मिन्नपि देवदत्ता - दावनेकेषां तं प्रति पितृपुत्रादिरूपतया व्यवस्थितानां या पुत्रादिवासनाप्रवृत्तिः सा तेषामेव स्वसन्तानगतमनस्कारलक्ष| गोपादानकारणभेदनिबन्धना, ने व्यवहियमाणवस्तुस्वभावभेदनिमित्तेति एतदपि अनुत्तरमेव, कुत इत्याह 90961 एकस्यानेकनिमित्तत्वायोगात्, न दर्शनादेवाविरोध इति, अभ्युपगेमे विचारोपपत्तेः न च सो | ऽप्येवं न विरुध्यत एव तदेकस्वभावत्वेन विरोधात् न चैकानेकस्वभावेऽप्ययमिति, तथा दर्शनोपपत्ते १ नेदम् प्र० २ अभ्युपगमवि० प्र० ॥ Jain Education International For Private & Personal Use Only 46699000C************ पं० युता. ॥ ७३ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy